________________
Shri Mahav
a dhana Kendra
www.kcbaarth.org
Acharya Shri Kailasha
सूत्रकृताङ्गं
शीलावाचाीयत्तियुतं
॥१६९॥
नियुष्यन्ते, पशूनां मध्यमेहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिमिः ॥१॥" इत्यादि ॥४॥ अधुना 'सत्य'मित्येतत्सपदं सूत्रस्पर्शिकया नियुक्तिकारः स्पष्टयितमाह
सत्थं असिमादीयं विजामते य देवकम्मकयं । पत्थिववारुणअग्गेय वाऊ तह मीसग चेव ॥९८॥ शस्त्रं-प्रहरणं तच असिः-खड्गस्तदादिकं, तथा विद्याधिष्ठितं, मत्राधिष्ठितं देवकर्मकृतं-दिव्यक्रियानिष्पादितं, तच्च पञ्चविध, तद्यथा-पार्थिवं वारुणमाग्नेयं वायव्यं तथैव यादिमिश्रं चेति । किश्चान्यत्
माइणो कटु माया य, कामभोगे समारभे । हंता छेत्ता पगम्भित्ता, आयसायाणुगामिणो॥ ५॥ मणसा वयसा चेव, कायसा चेव अंतसो । आरओ परओ वावि, दुहावि य असंजया ॥ ६॥ ६॥ 'माया' परवञ्चनादि(त्मि)का बुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता मायाः-परवञ्चनानि कृला एकग्रहणे तजातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः 'कामान् इच्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् 'समारभन्ते सेवन्ते पाठान्तरं वा 'आरंभाय तिवई' त्रिभिः मनोवाकायरारम्भार्थं वर्त्तते, बहून् जीवान् व्यापादयन् बन्नन् अपध्वंसयन् आज्ञापयन् भोगार्थी वित्तोपार्जनार्थ प्रवर्तत इत्यर्थः, तदेवम 'आत्मसातानुगामिनः स्खसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः कषायकलुषितान्तरात्मानः सन्त एवम्भूता भवन्ति, तद्यथा-'हन्तार' प्राणिव्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति ॥५॥ तदेतत्कथमित्याह-तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च 'अन्तशः'
॥१६९॥
For Private And Personal