________________
Acharya Shri Kailash
o
Shri Maha
www.kobatirth.org
yanmandir
v
adhana Kendra
त्तियुतं
सूत्रकृताङ्गं 18 मुखेन मङ्गलानि-प्रशंसावाक्यानि ईदृशस्तादृशस्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च-"सो एसो जस्स गुणा वियरत-18 ७ कुशीलशीलाङ्का- 18|निवारिया दसदिसासु । इहरा कहासु सुच्चसि पच्चक्खं अज दिट्ठोऽसि ॥१॥" इत्येवमौदर्य प्रति गृद्धः अध्युपपन्ना, किमिव ?- परिभाषा. चार्यायवृ-18'नीवार' सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध-आसक्तमना गृहीखा च वयूथं 'महावराहो' महाकायः सूकरः स चाहारमा
शत्रगृद्धोऽतिसंकटे प्रविष्टः सन् 'अदूर एव' शीघ्रमेव 'घातं' विनाशम् 'एष्यति प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव
नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति ॥२५॥ किंचान्यत् , स कुशीलोऽनस ॥१६॥
पानस्य वा कृतेज्यस्य वैहिकार्थस्य वस्त्रादेः कृते 'अनुप्रियं भाषते' यद्यस्य प्रियं तत्तस्य वदतोऽनु-पश्चाद्भाषते अनुभाषते, प्रतिशब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः, स चैवम्भूतः सदाचारभ्रष्टः पार्श्वस्थभावमेव ब्रजति कुशीलतांच गच्छति, तथा निर्गतः-अपगतःसारस-चारित्राख्यो यस्य स निःसारः, यदिवानिर्गतः सारो निःसारः स विद्यते यस्यासौ निःसारवान् , पुलाक इव निष्कणो भवति यथा-एवमसौ संयमानुष्ठानं निःसारीक| रोति, एवंभूतश्चासौ लिङ्गमात्रावशेषो बहूनां स्वयथ्यानां तिरस्कारपदवीमवानोति, परलोके च निकृष्टानि यातनास्थानान्यवाप्नो. ति ॥ २६ ॥ उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान सुशीलान् प्रतिपादयितुमाह
अण्णातपिंडेणऽहियासएज्जा, णो पूयणं तवसा आवहेजा । सद्देहिं रूवेहिं असज्जमाणं, सवेहि १ स एष यस्य गुणाः विचरन्त्यनिवारिता दशदिशासु इतरथा कथासु श्रूयते प्रत्यक्षं अद्य दृष्टोऽसि ॥१॥
18॥१६॥
For Private And Personal