________________
Shri Mahal
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
y anmandir
| अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च, नि
स्सारए होइ जहा पुलाए ॥ २६ ॥ ये केचनापरिणतसम्यग्धर्माणस्त्यक्ता मातरं च पितरं च, मातापित्रोद॑स्त्यजलादुपादानं, अतो भ्रातदुहित्रादिकमपि त्यक्खेत्येतदपि द्रष्टव्यं, तथा 'अगारं' गृहं 'पुत्रम्' अपत्यं 'पशुं हस्त्यश्वरथगोमहिष्यादिकं धनं च त्यक्खा सम्यक् प्रव्रज्योत्थानेनोत्थाय-पञ्चमहावतभारस स्कन्धं दत्त्वा पुनहींनसत्त्वतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'खादुकानि' खाभोजनवन्ति 'धावति' गच्छति, अथासौ 'श्रामण्यस्य श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय इति ॥ २३॥ एतदेव विशेषेण दर्शयितुमाह-ग्रन्थानम् ४७५०] यः कुलानि स्वादभोजनवन्ति 'धावति' इयर्ति तथा गला धर्ममाख्याति भि
क्षार्थ वा प्रविष्टो यद्यसै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति-उदरेऽनुगृद्ध उदरानुगृद्धः-उदरभरण॥ व्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति-यो युदरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गखाऽऽख्यायिकाः कथ-18|| | यति स कुशील इति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वत्तेते इति यो बन्नस हेतु-भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत्, असावप्यार्यगुणानां सहस्रांशे वर्तेते किमङ्ग पुनर्यः खत एवाऽऽत्मप्रशंसां विदधातीति ॥ २४ ॥ किच-यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्सा निष्कान्तो निष्क्रम्य च 'परभोजने पराहारविषये 'दीनों दैन्यमुपगतो जिदेन्द्रियवशार्लो बन्दिवत् 'मुखमाङ्गलिको' भवति
eeeeeeeeeeeeeeech
99298999999
सूत्रकृ. २८
For Private And Personal