SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahal Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha y anmandir | अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च, नि स्सारए होइ जहा पुलाए ॥ २६ ॥ ये केचनापरिणतसम्यग्धर्माणस्त्यक्ता मातरं च पितरं च, मातापित्रोद॑स्त्यजलादुपादानं, अतो भ्रातदुहित्रादिकमपि त्यक्खेत्येतदपि द्रष्टव्यं, तथा 'अगारं' गृहं 'पुत्रम्' अपत्यं 'पशुं हस्त्यश्वरथगोमहिष्यादिकं धनं च त्यक्खा सम्यक् प्रव्रज्योत्थानेनोत्थाय-पञ्चमहावतभारस स्कन्धं दत्त्वा पुनहींनसत्त्वतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'खादुकानि' खाभोजनवन्ति 'धावति' गच्छति, अथासौ 'श्रामण्यस्य श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय इति ॥ २३॥ एतदेव विशेषेण दर्शयितुमाह-ग्रन्थानम् ४७५०] यः कुलानि स्वादभोजनवन्ति 'धावति' इयर्ति तथा गला धर्ममाख्याति भि क्षार्थ वा प्रविष्टो यद्यसै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति-उदरेऽनुगृद्ध उदरानुगृद्धः-उदरभरण॥ व्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति-यो युदरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गखाऽऽख्यायिकाः कथ-18|| | यति स कुशील इति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वत्तेते इति यो बन्नस हेतु-भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत्, असावप्यार्यगुणानां सहस्रांशे वर्तेते किमङ्ग पुनर्यः खत एवाऽऽत्मप्रशंसां विदधातीति ॥ २४ ॥ किच-यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्सा निष्कान्तो निष्क्रम्य च 'परभोजने पराहारविषये 'दीनों दैन्यमुपगतो जिदेन्द्रियवशार्लो बन्दिवत् 'मुखमाङ्गलिको' भवति eeeeeeeeeeeeeeech 99298999999 सूत्रकृ. २८ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy