________________
Shri Mahavin Aradhana Kendra
सूत्रकृताङ्ग
शीलाङ्काचार्ययवृतियुतं
॥१५४॥
www.kobatirth.org
| दाश्रयणेनैव सुशीलवं दुःशीलवं च चिन्त्यते, तत्र कुतीर्थिकः पार्श्वस्थादिर्वा अप्रासुकं - सचित्तं प्रतिसेवितुं शीलमस्य स भवत्यप्रासुकप्रतिसेवी नामशब्दः सम्भावनायां 'भूयः पुनर्धार्थ्याच्छीलवन्तमात्मानं वदितुं शीलं यस्य स शीलवादी, किमित्येवं १ यतः 'प्राकम् ' अचेतनं शीलं वदन्ति इदमुक्तं भवति यः प्रासुकमुद्गमादिदोषरहितमाहारं मुझे तं शीलवन्तं वदन्ति तज्ज्ञाः, तथाहि-यतयो प्राकमुद्गमादिदोषदुष्टमेवाहारमभुञ्जानाः शीलवन्तो भण्यन्ते, नेतर इति स्थितं, मोशब्दस्य निपातखेनावधारणार्थखादिति || अप्रासुकभोजिवेन कुशीलवं प्रतिपादयितुं दृष्टान्तमाह
Acharya Shri Kailashsagarri Syanmandir
जह णाम गोयमा चंडीदेवगा वारिभदगा चेव । जे अग्निहोत्तवादी जलसोयं जे य इच्छति ॥ ९० ॥ यथेति दृष्टान्तोपक्षेपार्थं, नामशब्दो वाक्यालङ्कारे, 'गौतमा' इति गोत्रतिका गृहीतशिक्षं लघुकार्यं वृषभमुपादाय धान्याद्यर्थं प्रतिगृहमटन्ति, तथा 'चंडीदेवगा' इति चक्रधरप्रायाः एवं 'वारिभद्रका' अन्भक्षाः शैवलाशिनो नित्यं स्वानपादादिधावनाभि| रता वा तथा ये चान्ये 'अग्निहोत्रवादिनः' अग्निहोत्रादेव स्वर्गगमनमिच्छन्ति ये चान्ये जलशौचमिच्छन्ति भागवतादयस्ते सर्वेऽ|प्यप्रासुकाहारभोजिखात् कुशीला इति, चशब्दात् ये च स्वयूथ्याः पार्श्वस्यादय उद्गमाद्ययुद्धमाहारं भुञ्जते तेऽपि कुशीला इति । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं मूत्रालापक निष्पन्ने निक्षेपे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तवेदं
पुढवीय आऊ अगणी य वाऊ, तण रुक्ख बीया य तसा य पाणा । जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिहाणा ॥ १ ॥
For Private And Personal
७ कुशील परिभाषा
॥१५४॥