________________
Shri Maha
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
9999999999900
तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थभेदानन्तरं साद्यपर्यवसानां सिद्धिगतिं पश्चमी प्राप्तः, सिद्धिगतिमेव विशिनष्टि-अनुत्तरा चासौ सर्वोत्तमखादग्र्या च लोकाग्रव्यवस्थितखादनुत्तराद्र्या तां 'परमा प्रधानां 'महर्षिः' असावत्यन्तोग्रतपोविशेषनिष्टप्तदेहखाद् अशेषं कर्म-ज्ञानावरणादिकं 'विशोध्य अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सि| द्विगतिं प्राप्त इति मीलनीयम् ॥ १७॥ पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृक्षेषु मध्ये यथा 'ज्ञात' प्रसिद्धो देवकुरुव्यवस्थितः शाल्मलीवृक्षः, स च भवनपतिक्रीडास्थानं, 'यत्र व्यवस्थिता अन्यतश्चागत्य 'सुपर्णा भवनपतिविशेषा 'रति रमणक्रीडां 'वेदयन्ति' अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानां क्रीडास्थानं प्रधानं एवं भगवानपि 'ज्ञानेन' केवलाख्येन समस्तपदार्थाविर्भावकेन 'शीलेन' च चारित्रेण यथाख्यातेन 'श्रेष्ठः' प्रधानः 'भूतिप्रज्ञः' प्रवृद्धज्ञानो भगवानिति ॥ |॥ १८ ॥ अपिच
थणियं व सदाण अणुत्तरे उ, चंदो व ताराण महाणुभावे । गंधेसु वा चंदणमाहु सेढे, एवं मुणीणं अपडिन्नमाहु ॥ १९ ॥ जहा सयंभू उदहीण सेटे, नागेसु वा धरणिंदमाहु सेटे। खोओदए वा रस वेजयंते, तवोवहाणे मुणिवेजयंते ॥ २० ॥
929202020000000000020200
For Private And Personal