SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir ६श्रीमहा सूत्रकृताङ्गं शीलाङ्काचार्यांयचियुतं 8 सङ्ख्येययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे भूतिप्रज्ञा-प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः 'उदाह उदाहृतवन्त उक्तवन्त इत्यर्थः ॥१५॥ किश्चान्यत्-नास्योत्तरः-प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्म 'उत्' प्राबल्येन ईरयित्वा' कथयिता प्रकाश्य 'अनुत्तरं' प्रधानं 'ध्यानवरं ध्यानश्रेष्ठं ध्यायति, तथाहि-उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियमनिवृत्ताख्यं ध्यायति, एतदेव दर्शयति-सुष्टु शुक्लबत्शुक्लं ध्यानं तथा अपगतं गण्डम्-अपद्रव्यं यस्य तदपगण्डं नि दोषार्जुनसुवर्णवत् शुक्लं यदिवा-अपगण्डम् -उदकफेनं तत्तुल्यमिति भावः । तथा शओन्दुवदेकान्तावदातं-शुभ्रं शुक्लं-शुक्लध्या९ नोत्तरं भेदद्वयं ध्यायतीति ॥ १६ ॥ अपिच ॥१४८॥ 999000000000000000 अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य दंसणेण ॥ १७ ॥ रुक्खेसु णाते जह सामली वा, जस्सि रतिं वेययती सुवन्ना। वणेसु वा णंदणमाहु सेढें, नाणेण सीलेण य भूतिपन्ने ॥ १८ ॥ ॥१४८॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy