________________
Shri Mahavir
B
a na Kendra
Acharya Shri Kailashsaga o
m andir
से सवदंसी अभिभूयनाणी, णिरामगंधे धिइमं ठितप्पा । अणुत्तरे सवजगंसि विजं, गंथा अतीते अभए अणाऊ ॥ ५॥ से भूइपण्णे अणिएअचारी, ओहंतरे धीरे अणंतचक्खू ।।
अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे ॥ ६ ॥ 'स' भगवान् सर्व-जगत चराचरं सामान्येन द्रष्टुं शीलमस्य स सर्वदशी, तथा 'अभिभूय' पराजित्य मत्यादीनि चनार्यपि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकसमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति कृला तस्य भगवतो ज्ञानं प्रदर्य क्रियां दर्शयितुमाह-निर्गतः-अपगत आमः-अविशोधिकोव्याख्यः तथा गन्धो-विशोधिको
टिरूपो यसात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि 18/ निष्प्रकम्पतया चारित्रे धृतिमान् तथा-स्थितो व्यवस्थितोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च ।
ज्ञानक्रिययोः फलद्वारेण विशेषणं, तथा नास्योत्तरं-प्रधानं सर्वसिन्नपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सचित्तादिभेदादान्तराच्च कर्मरूपाद् 'अतीतो' अतिक्रान्तो ग्रन्थातीतो-निर्ग्रन्थ |
१ तस्य परमानेडितमित्यादिवदवयववाचित्वेन षष्ठी।
सूत्रकृ. २५
For Private And Personal