SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir B a na Kendra Acharya Shri Kailashsaga o m andir से सवदंसी अभिभूयनाणी, णिरामगंधे धिइमं ठितप्पा । अणुत्तरे सवजगंसि विजं, गंथा अतीते अभए अणाऊ ॥ ५॥ से भूइपण्णे अणिएअचारी, ओहंतरे धीरे अणंतचक्खू ।। अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे ॥ ६ ॥ 'स' भगवान् सर्व-जगत चराचरं सामान्येन द्रष्टुं शीलमस्य स सर्वदशी, तथा 'अभिभूय' पराजित्य मत्यादीनि चनार्यपि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकसमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति कृला तस्य भगवतो ज्ञानं प्रदर्य क्रियां दर्शयितुमाह-निर्गतः-अपगत आमः-अविशोधिकोव्याख्यः तथा गन्धो-विशोधिको टिरूपो यसात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि 18/ निष्प्रकम्पतया चारित्रे धृतिमान् तथा-स्थितो व्यवस्थितोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च । ज्ञानक्रिययोः फलद्वारेण विशेषणं, तथा नास्योत्तरं-प्रधानं सर्वसिन्नपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सचित्तादिभेदादान्तराच्च कर्मरूपाद् 'अतीतो' अतिक्रान्तो ग्रन्थातीतो-निर्ग्रन्थ | १ तस्य परमानेडितमित्यादिवदवयववाचित्वेन षष्ठी। सूत्रकृ. २५ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy