________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
y anmandir
सत्रकता पदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकं, यदिवा-इहैव ये श्रीमहाशीलाङ्का- || प्रत्यक्षा रूपरसगन्धस्पर्शरुत्कृष्टाः पौण्डरीकादयः पदार्थाः अचित्तेषु वैडूर्यादयो नानाप्रभावा मणयो मिश्रेषु तीर्थकरो विभूषित || वीरस्तुत्य. चायीय- इति, क्षेत्रतः प्रधाना सिद्धिर्धर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्रं, कालतः प्रधानं वेकान्तसुत्तियुत पमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदयिको वा, तत्रेह ॥१४॥
द्वयेनाप्यधिकार इति । वीरस्य द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा निक्षेपः, तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्यार्थ सङ्क्रा-18 | मादावद्भुतकर्मकारितया शूरो यदिवा–यत्किश्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तद्यथा-तीर्थकुदनन्तबलवीर्यो लोकमलोके कन्दुकवत् प्रक्षेप्नुमलं तथा मन्दरं दण्डं कृता रत्नप्रभां पृथिवीं छत्रवद्भिभूयात् , तथा चक्रवर्तिनोपि बलं 'दोसोला ब|त्तीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्य मिति, क्षेत्रवीरस्त यो यस्मिन क्षेत्रेद्भुतकर्मकारी वीरो वा यत्र व्यावयेते, एवं कालेऽप्यायोज्यं, भाववीरो यस्य क्रोधमानमायालोभैः परीषहादिभिश्चात्मा न जितः, तथा चोक्तम्-"कोहं माणं च मायं च, 181 लोभं पंचेंदियाणि य । दुजयं चेव अप्पाणं, सबमप्पे जिए जियं ॥१॥ जो सहस्सं सहस्साणं, संगामे दुञ्जए जिणे । एकं जि-IX णेज अप्पाणं, एस से परमो जओ ॥ २ ॥ तथा-एको परिभमउ जए वियर्ड जिणकेसरी सलीलाए । कंदप्पदुदाढो मयणो विड्डारिओ जेणं ॥ ३ ॥" तदेवं वर्धमानस्वाम्येव परीषहोपसगैरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारिखेन गुणनिष्पन्नखात् भा-12||
गानित
॥१४॥ | १कोधो मानश्च माया च लोभश्च पञ्चेन्द्रियाणि च दुर्जयं चैवात्मनः सर्वमात्मनि जिते जितं ॥१॥ यः सहस्रं सहस्राणां सङ्ग्रामे दुर्जय जयेत् । एक जयेदात्मानं 18 एष तस्य परमो जयः ॥ २ ॥ एकः परिभ्राम्यतु जगति विकटं जिनकेसरी। खलीलया कन्दर्पदुष्टदंष्ट्रः मदनो विदारितो येन ॥ ३ ॥
For Private And Personal