________________
Shri Mahav
a dhana Kendra
www.kabatirth.org
Acharya Shri Kailashsa
ramandir
मूत्रकृताङ्गं 18 पूर्वोक्तानरकान् तास्थ्यात्तव्यपदेश इतिकृखा नरकदुःखविशेषान् ‘श्रुत्वा' निशम्य धी:-बुद्धिस्तया राजत इति धीरो-बुद्धिमान् | ५नरकविशीलाङ्का- प्राज्ञः, एतत्कुर्यादिति दर्शयति-सर्वस्मिन्नपि-त्रसस्थावरभेदभिन्ने 'लोके' प्राणिगणे न कमपि प्राणिनं 'हिंस्यात्' न भत्यध्य. चार्यायवृव्यापादयेत् , तथैकान्तेन निश्चला जीवादितत्त्वेषु दृष्टिः-सम्यग्दर्शनं यस्य स एकान्तदृष्टिः निष्पकम्पसम्यक्त इत्यर्थः,
उद्देशः२ त्तियुतं
तथा न विद्यते परि-समन्तात्सुखार्थ गृह्यत इति परिग्रहो यस्यासौ अपरिग्रहः, तुशब्दादाद्यन्तोपादानाद्वा मृषावादादत्तादा॥१४॥ नमैथुनवर्जनमपि द्रष्टव्यं, तथा 'लोकम्' अशुभकर्मकारिणं तद्विपाकफलभुजं वा यदिवा-कषायलोकं तत्स्वरूपतो 'बुध्येत' जा
नीयात् , न तु तस्य लोकस्य वशं गच्छेदिति ॥२४॥ एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशन्नाह-'एवम्' इत्यादि, एवमशुभकर्मकारिणामसुमतां तिर्यअनुष्यामरेष्वपि 'चतुरन्तं' चतुर्गतिकम् 'अनन्तम्' अपर्यवसानं तदनुरूपं विपाकं 'स' बुद्धिमान् सर्वमेतदिति पूर्वोक्तया नीत्या 'विदित्वा' ज्ञाला 'ध्रुवं' संयममाचरन् 'कालं' मृत्युकालमाकांक्षेत्, एतदुक्तं भवति-चतुर्गतिकसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेतेति, इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २५॥ नरकविभक्त्यध्ययनं पञ्चमं परिसमाप्तमिति ॥
शुभकर्मकारिणामसुमतां
तिगादात ॥२४॥ एतदनन्तरोक्तं दुःखविशेषमायलोक तत्वरूपतो 'बुध्येत' जा
929290009002909929202902
॥१४॥
For Private And Personal