SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Maha Pengaradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsusi, Gyanmandir asa%99999999999990SAS जं जारिसं पुवमकासि कम्म, तमेव आगच्छति संपराए। एगंतदुक्खं भवमजणित्ता, वेदंति दुक्खी तमणंतदुक्खं ॥ २३ ॥ एताणि सोचा णरगाणि धीरे, न हिंसए किंचण सबलोए। एगंतदिट्री अपरिग्गहे उ, बुज्झिज लोयस्स वसं न गच्छे ॥ २४ ॥ एवं तिरिक्खे मणुयासु (म)रेसुं, चतुरन्तऽणंतं तयणुविवागं । स सबमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज ॥ २५ ॥ त्तिबेमि । इति श्रीनरयविभत्तीनाम पंचमाध्ययनं समत्तं ॥ (गाथा० ३६१) । 'यत्' कर्म ‘यादृशं यदनुभावं यादृस्थितिकं वा कर्म 'पूर्व' जन्मान्तरे 'अकार्षीत् कृतवांस्तत्ताडगेव जघन्यमध्यमोत्कृष्ट-15 स्थित्यनुभावभेदं 'सम्पराये' संसारे तथा तेनैव प्रकारणानुगच्छति, एतदुक्तं भवति–तीव्रमन्दमध्यमैर्बन्धाध्यवसायस्थानैर्या-1 शैर्यद्वद्धं तत्ताडगेव तीव्रमन्दमध्यमेव विपाकम्-उदयमागच्छतीति, एकान्तेन-अवश्यं सुखलेशरहितं दुःखमेव यसिन्नरकादिके भवे स तथा तमेकान्तदुःखं 'भवमर्जयित्वा' नरकभवोपादानभूतानि कर्माण्युपादायकान्तदुःखिनस्तत्-पूर्वनिर्दिष्टं दुःखम्-असातवेदनीयरूपमनन्तम्-अनन्योपशमनीयमप्रतिकारं 'वेदयन्ति' अनुभवन्तीति ॥ २३ ॥ पुनरप्युपसंहारव्याजेनोपदेशमाह-'एतान' Eeeeeeeeeeeeeeeeseed For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy