SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir त्तियुतं सूत्रकृताङ्गं ४ दारूणि सागपागाए, पज्जोओ वा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिटुओमद्दे ॥५॥ स्त्रीप शीलाङ्का वत्थाणि य मे पडिलेहेहि, अन्नं पाणं च आहराहित्ति।गंधच रओहरणं च, कासवगं च मे समणुजाणाहि ६/रिज्ञाध्य. चायिवृ| तथा 'दारूणि' काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकाथ, कचिद् अन्नपाकायेति पाठः, तत्रान्नम्-ओदनादिक-18 उद्देश:२ मिति, 'रात्रौ' रजन्यां प्रद्योतो वा भविष्यतीतिकृता, अतो अटवीतस्तमाहरेति, तथा- [ग्रन्थानम् ३५००] 'पात्राणि पत॥११६॥ हादीनि 'रञ्जय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा-पादावलक्तकादिना रञ्जयेति, तथा-परित्यज्यापरं कमें || तावद् 'एहि' आगच्छ 'मे' मम पृष्ठिम् उत्-प्राबल्येन मर्दय बाधते ममाङ्गमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेषं करिष्यसीति ॥ ५॥ किश्च-'वस्त्राणि च अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः 'प्रत्युपेक्षख' अन्यानि निरूपय, यदिवामलिनानि रजकस्य समर्पय, मदुपधि वा मूषिकादिभयात्प्रत्युपेक्षस्खेति, तथा अन्नपानादिकम् 'आहर' आनयेति, तथा 'गन्धं' कोष्ठपुटादिकं ग्रन्थं वा हिरण्यं तथा शोभनं रजोहरणं तथा लोचं कारयितुमहमशक्तेत्यतः 'काश्यपं नापितं मच्छिरोमुण्डनाय 18 श्रमणानुजानीहि येनाहं बृहत्केशानपनयामीति ॥ ६॥ किश्चान्यत्18 अदु अंजणिं अलंकारं, कुक्कयेयं मे पयच्छाहि। लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥७॥ कुटुं तगरं च अगरुं, संपिटुं सम्म उसिरेणं । तेल्लं मुहभिजाए, वेणुफलाइं सन्निधानाए ॥ ८॥ * ॥११६॥ १ गंथं इति स्यात्पाठान्तरम् । २ घर्घरमिति वि० प० । ३ भिण्डलिजाए प्र० । seRecenese nिeeeeeeeeeeeeeee esenticeaeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy