________________
f radhana Kendra
Shi Man
Acharya Shri Kailashs
www.kobatirth.org
Gyanmandir
मूत्रकृताङ्गं 18 गलः । व्रणैः पूयक्लिनैः कृमिकुलशतैराविलतनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥१॥" इत्यादि, ॥ १॥ भोमिना
४ सीपशीलाङ्का- विडम्बना दर्शयितमाह-'अथे' त्यानन्तयोः तुशब्दो विशेषणार्थः, स्त्रीसंस्तवादनन्तरं 'भिक्षं साधं 'भेदं' शीलभेदं चारित्र
रिज्ञाध्य. चार्यायवृस्खलनम 'आपन्नं प्राप्तं सन्तं स्त्रीषु 'मूञ्छितं' गृद्धमध्युपपन्न, तमेव विशिनष्टि-कामेषु-इच्छामदनरूपेषु मतेः-बुद्धेमनसो
| उद्देशः२ त्तियुतं
वा बों-वर्तनं प्रवृत्तिर्यस्यासौ काममतिवर्त:-कामाभिलाषुक इत्यर्थः, तमेवम्भूतं 'परिभिद्य' मदभ्युपगतः श्वेतकृष्णप्रतिपत्ता ॥११५॥
मदशक इत्येवं परिज्ञाय यदिवा-परिभिद्य-परिसार्यात्मकृतं तत्कृतं चोच्चार्येति, तद्यथा-मया तव लुश्चितशिरसो जल्लमलाविलतया दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोवस्तिस्थानस्य कुलशीलमर्यादालज्जाधर्मादीन् परित्यज्यात्मा दत्तः खं पुनरकिश्चित्कर इत्यादि भणिखा, प्रकुपितायाः तस्या असो विषयमूच्छितस्तत्प्रत्यायनार्थ पादयोनिपतति, तदुक्तम्-"व्याभिन्नकेसरबृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकृशैः कपोलैः । मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति ॥१॥" ततो विषयेष्वेकान्तेन मूर्छित इति परिज्ञानात् पश्चात् ‘पादं निजवामचरणम् 'उद्धृत्य' उत्क्षिप्य 'मूर्ध्नि शिरसि 'प्रघ्नन्ति ताडयन्ति, IS एवं विडम्बनां प्रापयन्तीति ।। २ ॥ अन्यच्चजइ केसिआणं मए भिक्खू, णो विहरे सह णमित्थीए। केसाणविह लंचिस्सं, नन्नत्थ मए चरिजासि ॥४॥18॥११५।। अह णं से होई उवलद्धो, तो पेसंति तहाभूएहिं । अलाउच्छेदं पेहेहि, वग्गुफलाइं आहराहित्ति ॥१॥ १०शत प्र०।२ निपतितः प्र.।
For Private And Personal