________________
Shri Mahavio
tadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage for Gyanmandir
se
Sear
सूत्रकृताङ्गं 18 रक्षणपोषणे सदाऽऽदरं कुरु यतस्वमस्याः 'मनुष्योऽसि' मनुष्यो वर्तसे, यदिवा यदि परं वयमस्या रक्षणपोषणव्यापृतास्वमेव || ४ खीपशीलाङ्का- 18| मनुष्यो वर्तसे, यतस्वयैव सार्धमियमेकाकिन्यहर्निशं परित्यक्तनिजव्यापारा तिष्ठतीति ॥ १४ ॥ किश्चान्यत्
रिज्ञाध्य. चाीयवृ-1
उद्देशः १ त्तियुतं
है। समणंपि दट्टदासीणं, तत्थवि ताव एगे कुप्पंति।अदुवा भोयणेहिं णत्थेहिं, इत्थीदोसं संकिणो होति १५॥ कुवंति संथवं ताहिं, पन्भट्टा समाहिजोगेहिं । तम्हासमणा ण समेंति, आयहियाए सण्णिसेजाओ ॥१६॥
श्राम्यतीति श्रमणः-साधुः अपिशब्दो भिन्नक्रमः तम् 'उदासीनमपि' रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा, श्रमणग्रहणं तपः-19 | खिन्नदेहोपलक्षणार्थ, तत्रैवम्भूतेऽपि विषयद्वेषिण्यपि साधौ तावदेके केचन रहस्सस्त्रीजल्पनकृतदोषखात्कुप्यन्ति, यदिवा पाठान्तरं "समणं दहणुदासीणं" 'श्रमणं' प्रबजितं 'उदासीनम्' परित्यक्तनिजव्यापार स्त्रिया सह जल्पन्तं 'दृष्ट्वा' उपलभ्य तत्राप्येके केचन तावत् कुप्यन्ति, किं पुनः कृतविकारमितिभावः, अथवा स्त्रीदोषाशनिश्च ते भवन्ति, ते चामी स्त्रीदोषाः 'भोजन नानाविधैराहारैः 'न्यस्तैः' साध्वर्थमुपकल्पितरेतदर्थमेव संस्कृतैरियमेनमुपचरति तेनायमहर्निशमिहागच्छतीति, यदिवा-भोजनः श्वशुरादीनां न्यस्तैः अर्धदत्तैः सद्भिः सा वधः साध्वागमनेन समाकुलीभूता सत्यन्यस्मिन् दातव्येऽन्यद्दद्यात् , ततस्ते स्त्रीदोषाश॥ तिनो भवेयुर्यथेयं दुःशीलाऽनेनैव सहास्त इति, निदर्शनमत्र यथा-कयाचिद्वध्वा ग्राममध्यप्रारब्धनटप्रेक्षणकगतचित्तया पतिश्व-18
शुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इतिकृखा राइकाः संस्कृत्य दत्ताः, ततोऽसौ श्वशुरेणोपलक्षिता, निजपतिना क्रुद्धेन ताडिता, | अन्यपुरुषगतचित्तेत्याशङ्कय स्वगृहान्निर्धाटितेति ॥ १५॥ किश्चान्यत्-'कुव्वती'त्यादि, 'ताभिः' स्त्रीभिः-सन्मार्गार्गलाभिः
12
For Private And Personal