SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahai Aadhana Kendra www.kcbatrth.org Acharya Shri Kailash a nmandit सूत्रकृताङ्ग शीलाङ्काचार्यायवत्तियुतं ॥१०८॥ तथा-"वरि विस खइयं न विसयसुहु इक्कसि विसिण मरंति । विसयामिस पुण धारिया पर णरएहि पडंति ॥१॥" तथा- ४ स्वीप| 'ओजः एकः असहायः सन् 'कुलानि' गृहस्थानां गृहाणि गला स्त्रीणां वशवर्ती तनिर्दिष्टवेलागमनेन तदानुकूल्यं भजमानो रिज्ञाध्य. धर्ममाख्याति योऽसावपि 'न निर्ग्रन्थो न सम्यक् प्रव्रजितो, निषिद्धाचरणसेवनावश्यं तत्रापायसम्भवादिति, यदा पुनः उद्देशः१ | काचित्कुतश्चिनिमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदाऽपरसहायसाध्वभावे एकाक्यपि गखा अपरस्त्रीवृन्दमध्यगतायाः पुरुषसमन्विताया वा स्त्रीनिन्दाविषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति ॥ ११ ॥ अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुगमो भवतीत्यभिप्रायवानाह-'जे एवं उंछ' मित्यादि, 'ये' मन्दमतयः पश्चात्कृतसदनुष्ठानाः साम्प्रतक्षिण एतद्-अनन्तरो-18 क्तम् उंछन्ति जुगुप्सनीयं गद्य तदत्र स्त्रीसम्बन्धादिकं एकाकिस्त्रीधर्मकथनादिकं वा द्रष्टव्यं, तदनु-तत्प्रति ये 'गृद्धा अध्युपपन्ना मूछिताः, ते हि 'कुशीलानां पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपाणामन्यतरा भवन्ति, यदिवा-काथिकपश्य| कसम्प्रसारकमामकरूपाणां वा कुशीलानामन्यतरा भवन्ति, तन्मध्यवर्तिनस्तेऽपि कुशीला भवन्तीत्यर्थः, यत एवमतः 'सुतप| स्व्यपि' विकृष्टतपोनिष्टप्तदेहोऽपि 'भिक्षुः साधुः आत्महितमिच्छन् 'स्त्रीभिः समाधिपरिपन्थिनीभिः सह 'न विह कचिद्गछेन्नापि सन्तिष्ठेत् , तृतीयार्थे सप्तमी, णमिति वाक्यालङ्कारे, ज्वलिताङ्गारपुचवहरतः स्त्रियो वर्जयेदितिभावः ॥ १२ ॥ कतमाभिः पुनः स्त्रीभिः सार्ध न विहर्तव्यमित्येतदाशङ्कयाह१ बरं विषं जग्धं न विषयमुख एकशो विषेण म्रियते। विषयामिषपातिताः पुनर्नरा नरकेषु पतन्ति ॥ १॥ ॥१०८॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy