SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahave Acharya Shri Kailashsag www.kcbatirth.org e dhana Kendra a nmandir सूत्रकृताङ्गं शीलाङ्का चार्यायत्तियुत ३ उपसगोंध्य० उद्देशः४ ॥१०॥ Boor239803200000000 । 'शान्तिः' इति कर्मदाहोपशमस्तदेव च 'निर्वाणं' मोक्षपदं यद् 'आख्यातं' प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं चरणकरणानुष्ठायिनः साधोर्भवतीति ॥२०॥ समस्ताध्ययनार्थोपसंहारार्थमाह-'इमं च धम्ममित्यादि, 'इम' मिति पूर्वोक्तं मूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् 'आदाय आचार्योपदेशेन गृहीखा किम्भूतमिति तदेव विशिनष्टि| 'काश्यपेन' श्रीमन्महावीरवर्धमानवामिना समुत्पन्नदिव्यज्ञानेन भव्यसत्त्वाभ्युद्धरणाभिलाषिणा 'प्रवेदितम्' आख्यातं सम-18 धिगम्य 'भिक्षुः' साधुः परीषहोपसगैरतर्जितो ग्लानस्यापरस्य साधोयावृत्त्यं कुर्यात् , कथमिति ?, स्वतोऽग्लानतया यथाशक्ति | | 'समाहित' इति समाधि प्राप्तः, इदमुक्तं भवति कृतकृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति ॥ २१ ॥ अन्यच्च'संख्यायेति सम्यक् ज्ञाखा खसम्मत्या अन्यतो वा-श्रुखा 'पेशलं'ति मोक्षगमनं प्रत्यनुकूलं, किं तद्-'धर्म' श्रुतचारित्राख्यं 'दृष्टिमान्' सम्यग्दर्शनी 'परिनिवृत' इति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा 'उपसर्गान्' अनुकूलप्रतिकूलान् । सम्यग् 'नियम्य' अतिसह्य 'आमोक्षाय' मोक्षं यावत परि-समन्तात् 'व्रजेत् संयमानुष्ठानेन गच्छेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् , नयचर्चापि तथैवेति ॥ २२ ॥ उपसर्गपरिज्ञायाः समाप्तश्चतुर्थोद्देशकः, तत्परिसमाप्तौ च तृतीयमध्ययनमिति । ग्रंथानं ७७५॥ ॥१०१॥ १ सहसन्मत्येति तात्पर्य प्राकृतानुकरणं चेदम् । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy