________________
Shri Mahavir
dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
anmandir
keeeeeeeeeeeeeeeeee
धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव, यसात्स एव प्रधानपुरुषार्थः, प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति, ततश्च ये बाल्यात्प्रभृत्यकृतविषयासङ्गतया कृततपश्चरणाः ते 'धीरा' कर्मविदारणसहिष्णवो बन्धनेन स्नेहात्मकेन कर्मणा चोत-प्राबल्येन मक्ता नावकाक्षन्ति असंयमजीवितं, यदिवा-जीविते मरणे वा निःस्पृहाः संयमोद्यममतयो भवन्तीति ॥ १५॥ अन्यच्चजहा नई वेयरणी, दुत्तरा इह संमता । एवं लोगंसि नारीओ, दुरुत्तरा अमईमया ॥ १६ ॥ जेहिं नारीण संजोगा, पूयणा पिटुतो कता । सबमेयं निराकिच्चा, ते ठिया सुसमाहिए ॥ १७ ॥ यथेत्युदाहरणोपन्यासार्थः, यथा वैतरणी नदीनां मध्येऽत्यन्तवेगवाहियात् विषमतटलाच 'दुस्तरा' दुर्लङ्घया 'एवम्' अस्मि-12 बपि लोके नार्यः 'अमतिमता' निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते, तथाहि-ता हावभावैः कृतविद्यानपि स्वीकुर्वन्ति, | तथा चोक्तम्-"सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । धूचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥१॥" तदेवं वैतरणीनदीवत् दुस्तरा नार्यों भवन्तीति ॥ १६ ॥ अपिच-'यैः उत्तमसत्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तकटवो नारीसंयोगाः परि| त्यक्ताः, तथा तत्सङ्गार्थमेव वस्त्रालङ्कारमाल्यादिभिरात्मनः 'पूजना' कामविभूषा 'पृष्ठतः कृता' परित्यक्तेत्यर्थः, 'सर्वमेतत्'
For Private And Personal