SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailasall Shri Mahav www.kabatirth.org a nmandir a dhana Kendra गोध्य० चियुत सूत्रकृताङ्गं | त्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थ क्षिप्तानि, तत्र चापरा मातरः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रुदन्त्यस्तिष्ठन्ति, 8, ३ उपसशीलाङ्का- उरभी खपत्यातिनेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽपरपशुभ्यः स्वापत्येऽध्युपपन्नेति, एवं तेऽपि ॥१३॥ काचायिवृमाभिष्वङ्गिणां दोषमाविष्कुर्वन्नाह | उदेश:४ अणागयमपस्संता, पचुप्पन्नगवेसगा । ते पच्छा परितप्पंति, खीणे आउंमि जोवणे ॥ १४ ॥ ॥९९॥ जेहिं काले परिकंतं, न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का, नावकंखंति जीविअं ॥ १५॥ 18 'अनागतम्' एष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत् दुःखम् 'अपश्यन्तः' अपर्यालोचयन्तः, तथा 'प्रत्युत्पन्न | वर्तमानमेव वैषयिकं सुखाभासम् 'अन्वेषयन्तो' मृगयमाणा नानाविधैरुपायोगान्प्रार्थयन्तः ते पश्चात् क्षीणे स्वायुषि जातसंवेगा यौवने वाऽपगते 'परितप्यन्ते' शोचन्ते पश्चात्तापं विदधति, उक्तं च-"हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम् । यन्म-16 | या प्राप्य मानुष्यं, सदर्थे नादरः कृतः॥१॥" तथा-"विहवावलेवनडिएहिं जाई कीरति जोवणमएणं । वयपरिणामे स-16 रियाई ताई हिअए खुडुकंति ॥१॥" ॥१४॥ ये तूत्तमसत्त्वतया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चाच्छोच-18 न्तीति दर्शयितुमाह-'यैः आत्महितकर्तृभिः 'काले' धर्मार्जनावसरे 'पराक्रान्तम्' इन्द्रियकषायपराजयायोद्यमो विहितो न ते 'पश्चात् मरणकाले वृद्धावस्थायां वा 'परितप्यन्ते' न शोकाकुला भवन्ति, एकवचननिर्देशस्तु सौत्रश्च्छान्दसखादिति, IS १ विभवावलेपनटितैर्यानि न क्रियन्ते यौवनमदेन । वयःपरिणामे स्मृतानि तानि हृदय व्यथन्ते ॥१॥ Ske&OR&&Rec&&&&ce For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy