________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
y anmandir
सूत्रकृताङ्गं न 'प्रकृतं' प्रस्तावः तेनात्राधिकार इतियावत् , स च 'द्रव्ये' द्रव्यविषयश्चिन्त्यमानश्चतुर्विधो भवति, तद्यथा-दैविको मानुष- ३ उपसशीलाङ्का- 15 स्तरश्च आत्मसंवेदनश्चेति ॥ साम्प्रतमेतेषामेव भेदमाह
गोध्य० चार्टीयव
एकेको य चउविहो अहविहो वावि सोलसविहो वा।घडण जयणा व तेसिं एत्तो वोच्छं अहि(ही)यारं(रा) ४८ - उद्देशः १ त्तियुतं
| एकैको दिव्यादिः 'चतुर्विधः' चतुर्भेदः, तत्र दिव्यस्तावत् हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातश्चेति, मानुषा अपि । ॥७८॥
हास्यतः प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातच, तैरश्वा अपि चतुर्विधाः, तद्यथा-भयात् प्रद्वेषाद् आहारादपत्यसंरक्षणात्, आत्मसंवेदनाः चतुर्विधाः, तद्यथा-घट्टनातो लेशनातः-अङ्गुल्याद्यवयवसंश्लेषरूपायाः स्तम्भनातः प्रपाताचेति, यदिवा-वातपित्तश्ले| मसंनिपातजनितश्चतुधेति, स एव दिव्यादिश्चतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति, स एव दिव्यादिः प्रत्येकं यश्चतुर्धा
प्राग्दर्शितः स चतुर्णा चतुष्ककानां मेलापकात् षोडशभेदो भवति, तेषां चोपसर्गाणां यथा घटना-सम्बन्धः प्राप्तिः | प्राप्तानां चाधिसहनं प्रति यतना भवति तथाऽत ऊद्धेमध्ययनेन वक्ष्यते इत्ययमत्रार्थाधिकार इति भावः ॥ ४ ॥ उद्देशार्था-11 धिकारमधिकृत्याह
पढमंमि य पडिलोमा ती अणुलोमगा य बितिमि (बिइएणाईकया य अणुलोमा)।
तइए अज्झत्तविसोहणं च परवादिवयणं च ।। ४९ ॥ उसरिसेहिं अहेउएहि समयपडिएहिं णिउणेहिं । सीलखलितपण्णवणा कया चउत्थंमि उद्देसे ॥५०॥
92000000000000000
॥७
॥
For Private And Personal