________________
Shri Mahavixiadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
H एवम्' अनन्तरोक्तमार्गानुष्ठानेनानन्ताः 'सिद्धा' अशेषकर्मक्षयभाजः संवृत्ता विशिष्टस्थानभाजो वा, तथा 'सम्प्रति वर्तमाने | 18 काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे वा अनागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भा19वार्थः ॥२१॥ एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः खशिष्येभ्यः प्रतिपादयतीत्याह–'एवं से इत्यादि 'एवम्' उद्देशकत्र19 याभिहितनीत्या 'स' ऋषभस्वामी स्वपुत्रानुद्दिश्य 'उदाहृतवान्' प्रतिपादितवान् , नास्योत्तरं-प्रधानमस्तीत्यनुत्तरं तच्च त-19
ज्ज्ञानं च अनुत्तरज्ञानं तदस्यास्तीत्यनुत्तरनानी तथाऽनुत्तरदशी, सामान्यविशेषपरिच्छेदकावबोधस्वभाव इति, बौद्धमतनिरास-19 10 द्वारेण ज्ञानाधारं जीवं दर्शयितुमाह–'अनुत्तरज्ञानदर्शनधर' इति कथश्चिद्भिन्नज्ञानदर्शनाऽऽधार इत्यर्थः, 'अर्हन्' सुरेन्द्रा-19 19 दिपूजा) ज्ञातपुत्रो बर्द्धमानखामी ऋषभस्वामी वा 'भगवान्' ऐश्वर्यादिगुणयुक्तो विशाल्यां नग- बर्द्धमानोऽस्माकमाख्या-1
तवान् , ऋषभस्वामी वा विशालकुलोद्भवखाद्वैशालिकः, तथा चोक्तम्-"विशाला जननी यस्य, विशालं कुलमेव वा । विशालं प्रवचनं चास्य, तेन वैशालिको जिनः ॥१॥" एवमसौ जिन आख्यातेति । इतिशब्दः परिसमाप्त्यर्थो, ब्रवीमीति उक्ताओं, नयाः पूर्ववदिति ॥ २२ ॥ तृतीय उद्देशकः समाप्तः, तत्समाप्तौ च समाप्तं द्वितीयं वैतालीयमध्ययनं ॥
-
१ (वचनं) यस प्र.
For Private And Personal