________________
Shri Mahavi
radhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
y amandir
सूत्रकृताङ्गजिनो रागद्वेषजेता नाभेयोऽष्टापदे स्वान् सुतानुद्दिश्य, तथाऽन्येऽपि इदमेव शेषका जिना अभिहितवन्त इति॥१९॥ एतदाह- रवैतालीशीलाङ्का-हे भिक्षवः-साधवः, सर्वज्ञः स्वशिष्यानेवमामत्रयति, येऽभूवन्-अतिक्रान्ता'जिनाः सर्वज्ञाः 'आएसावित्ति आगमिष्याश्च याध्य० चार्यायवः ये भविष्यन्ति, तान् विशिनष्टि-'सुव्रताः' शोभनव्रताः, अनेनेदमुक्तं भवति-तेषामपि जिनत्वं सुव्रतत्वादेवायातमिति, ते उद्देशः ३ त्तियुतं
सर्वेऽप्येतान्-अनन्तरोदितान् गुणान् 'आहुः' अभिहितवन्तः, नात्र सर्वज्ञानां कश्चिन्मतभेद इत्युक्तं भवति, तेच 'काश्यपस्य' ऋषभस्वामिनो वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मोक्षमार्ग इत्यावदितं भवतीति ।। २० ॥ अभिहितांश्च गुणानुद्देशत आहतिविहेणवि पाण मा हणे,आयहिते अणियाण संवुडे। एवं सिद्धाअणंतसो,संपइ जे अअणागयावरे॥२१॥ एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे । अरहा नायपुत्ते भगवं वेसालिए । वियाहिए॥२२॥ त्तिवेमि ॥ इति श्रीवेयालियं वितीयमज्झयणं समत्तं ॥ (गाथा. १७४) । _ 'त्रिविधेन' मनसा वाचा कायेन यदिवा-कृतकारितानुमतिभिर्वा 'प्राणिनों' दशविधप्राणभाजो मा हन्यादिति, प्रथममिदं । महाव्रतम् , अस्य चोपलक्षणार्थत्वात् एवं शेषाण्यपि द्रष्टव्यानि, तथाऽऽत्मने हित आत्महितः, तथा नास्य स्वर्गावाप्त्यादिलक्षणं नि-|| दानमस्तीत्यनिदानः, तथेन्द्रियनोइन्द्रियैर्मनोवाकायैर्वा संवृतस्त्रिगुप्तिगुप्त इत्यर्थः, एवम्भूतश्चावश्यं सिद्धिमवाप्नोतीत्येतद्दर्शयति-16
DecececenecekceeREEceroesesea
For Private And Personal