________________
Shri Mahaviyan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashssgesuifyanmandir
सूत्रकृताङ्गा व्यवस्थिते जीवानामायुषि 'बालजनः' अज्ञो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्ति कुर्वन् 'प्रगल्भते धृष्टतां याति, असद-18|२ वैतालीशालाङ्का-16 नमानेनापि न लज्जत इत्यर्थः, स चाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तर-18|| याध्य० चार्यायवृ-%
प-16 माह-'प्रत्युत्पन्नेन' वर्तमानकालभाविना परमार्थसता अतीतानागतयोविनष्टानुत्पन्नखेनाविद्यमानखात् 'कार्य' प्रयोजनं, | उद्देशः३ त्तियुतं
| प्रेक्षापूर्वकारिभिस्तदेव प्रयोजनसाधकखादादीयते, एवं च सतीहलोक एव विद्यते न परलोक इति दर्शयति-कः परलोकं दृष्टे॥७३॥ हायातः, तथा चोचुः-"पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तन्त्र ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं
कलेवरम ॥१॥" तथा "एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥२॥” इति ॥ ॥ १० ॥ एवमैहिकसुखाभिलाषिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाह
अदक्खुव दक्खुवाहियं,(त)सदहसु अदक्खुदंसणा!। हंदि हु सुनिरुद्धदंसणे,मोहणिजेण कडेण कम्मुणा || [६] दुक्खी मोहे पुणो पुणो, निविंदेज्ज सिलोगपूयणं । एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजए ॥१२॥ 81
पश्यतीति पश्यो न पश्योऽपश्यः-अन्धस्तेन तुल्यः कार्याकार्याविवेचिखादन्धवत्तस्याऽऽमत्रणं हेऽपश्यवद्-अन्धसदृश ! प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञ पश्येन-सर्वज्ञेन व्याहृतम् --उक्तं सर्वज्ञागमं 'श्रद्धख' प्रमाणीकुरु, प्रत्यक्षस्यै- ॥७३॥ ४ वैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्य-असर्वज्ञ-18
१ कः परलोकं दर्शयति, कः पर० प्र०२ वदन्ति पा.
For Private And Personal