SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavidan yadhana Kendra www.kobatirth.org Acharya Shri Kailashsagarro Granmandir A याध्य० सूत्रकृताङ्गं 128 दे॥१॥" तृतीयपादस्य पाठान्तरं वा 'उडे तिरियं अहे तहा' ऊर्ध्वमिति-सौधर्मादिषु, तिरियमिति-तिर्यक्लोके, अध २वैताली शीलाङ्का इति-भवनपत्यादौ, ये कामास्तान् रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति ॥ २॥ पुनरप्युपदेशान्तरमधिकृत्याहचार्यायवृ-15 उद्देशः३ त्तिया 18अग्गं वणिएहिं आहियं, धारती राईणिया इहं । एवं परमा महत्वया, अक्खाया उ सराइभोयणा ॥३॥|| जे इह सायाणुगा नरा, अज्झोववन्नाकामेहिं मुच्छिया। किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहितं ॥ ४ ॥ 'अग्रं वयं प्रधानं रत्नवस्त्राभरणादिकं तद्यथा वणिग्भिर्देशान्तराद् 'आहितं ढौकितं राजानस्तत्कल्पा ईश्वरादयः 'इह' अस्मिन्मनुष्यलोके 'धारयन्ति' विभ्रति, एवमेतान्यपि महाव्रतानि रत्नकल्पानि आचार्यैः 'आख्यातानि' प्रतिपादितानि नियोजितानि 'सरात्रिभोजनानि' रात्रिभोजनविरमणपष्ठानि साधवो बिभ्रति, तुशब्दः पूर्वरत्नेभ्यो महाव्रतरत्नानां विशेषापादक इति, इदमुक्तं भवति-यथा प्रधानरत्नानां राजान एव भाजनमेवं महाव्रतरत्नानामपि महासत्त्वा एव साधवो भाजनं नान्ये इति ॥३॥ किञ्च-ये नरा लघुप्रकृतयः 'इह' असिन् मनुष्यलोके सात-सुखमनुगच्छन्तीति सातानुगाः-सुखशीला| ॥७१॥ ऐहिकामुष्मिकापायभीरवः समृद्धिरससातागौरवेषु 'अध्युपपन्ना' गृद्धाः तथा 'कामेषु' इच्छामदनरूपेषु 'मूञ्छिता' कामोस्कटतृष्णाः कृपणो-दीनो वराकक इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने 'प्रगल्भिता' धृष्टतां गताः, यदिवा-किमनेन ecenese For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy