________________
r adhana Kendra
Shri Maha
Acharya Shri Kailash
www.kcbatirth.org
Gyanmandir
सूत्रकृताङ्गनक्रादिभिः परीषहोपसगैरक्षुभ्यन् 'समविषमाणि' शयनासनादीन्यनुकूलप्रतिकूलानि 'मुनि:' यथावस्थितसंसारखभाववेत्ता | २वैतालीशीलाङ्का- सम्यग्-अरक्तद्विष्टतयाधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य तस्य चरन्तीति चरका-दंशमशकादयः अथवापि 'भैरवा
याध्य० चार्यायवृ- भयानका-रक्ष शिवादयः अथवा तत्र सरीसृपाः 'स्युः भवेयुः, तत्कृतांश्च परीषहान् सम्यक् अधिषहेतेति ॥१४॥ साम्प्रतं उद्देशः २ त्तियुतं त्रिविधोपसर्गाधिसहनमधिकृत्याह॥६५॥ तिरिया मणुयाय दिवगा, उवसग्गा तिविहाऽहियासिया। लोमादीयंण हारिसे, सुन्नागारगओ महामुणी ।।
पणो अभिकंखेज जीवियं,नोऽविय पूयणपत्थए सिया।अब्भत्थमुर्विति भेरवा,सुन्नागारगयस्स भिक्खुणो & 18 'तैरश्चा' सिंहव्याघ्रादिकृताः तथा 'मानुषा' अनुकूलप्रतिकूलाः सत्कारपुरस्कारदण्डकशाताडनादिजनिताः, तथा 'दिव्व
गा'इति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् 'अधिसहेत' नोपसगैर्विकारं गच्छेत् , तदेव दर्शयति–'लोमादिकमपि न हर्षेत्' भयेन रोमोद्गममपि न कुर्यात् , यदिवा-एवमुपसर्गास्त्रिविधा अपि 'अहियासिय'त्ति अधिसोढा भवन्ति यदि रोमोद्गमादिकमपि न कुर्यात, आदिग्रहणात् दृष्टिमुखविकारादिपरिग्रहः, शून्यागारगतः, शून्यगृहव्यवस्थि-18 तस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा 'महामुनिः' जिनकल्पिकादिरिति ॥ १५॥ किश्च-स तैभैरवैरुपसर्गेरुदणैस्तो-12 ॥६५॥ तुद्यमानोऽपि जीवितं न अभिकाङ्केत, जीवितनिरपेक्षेणोपसर्गः सोंढव्य इति भावः, न चोपसर्गसहनद्वारेण 'पूजाप्रार्थकः' प्रकर्षाभिलाषी 'स्यात्' भवेत् ,एवं च जीवितपूजानिरपेक्षेणासकृत् सम्यक् सह्यमाणा भैरवा-भयानकाः शिवापिशाचादयोऽभ्यस्तभावं
For Private And Personal