SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavirait fradhana Kendra www.kobatirth.org Acharya Shri Kailashsagari yanmandir चार्याय त्तियुतं 'महान्तं' संसार सूत्रकृताङ्गं । महयं पलिगोव जाणिया, जावि य वंदणपूयणा इहं। सुहुमे सल्ले दुरुद्धरे, विउमंता पयहिज संथवं ॥ ११॥ ||२ वैतालीशीलाका है। एगे चरे(र) ठाणमासणे, सयणे एगे(ग)समाहिए सिया। भिक्खू उवहाणवीरिए,वइगुत्ते अज्झत्तसंवुडो१२६।। याध्य० उद्देशः २ 'महान्तं' संसारिणां दुस्त्यजखान्महता वा संरम्भेण परिगोपणं परिगोपः द्रव्यतः पङ्कादिः भावतोऽभिष्वङ्गः तं 'ज्ञात्वा | खरूपतः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजादिभिः कायादिभिर्वन्दना वस्त्रपात्रादिभिश्च पूजना तां ॥६४॥ च 'इह' असिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः, किमिति ?, यतो गर्वात्मकमेतत्सूक्ष्म शल्यं वर्त्तते, सूक्ष्मखाच 'दुरुद्धरं दुःखेनोद्धतुं शक्यते, अतः 'विद्वान्' सदसद्विवेकज्ञस्तत्तावत 'संस्तव' परिचयमभिष्वङ्गं 'परिजह्यात्' परित्यजेदिति । नागार्जुनीयास्तु पठन्ति-"पलिमंथ महं वियाणिया, जाविय वंदणपूयणा | इहं । सुहुम सल्लं दुरुद्धरं, तंपि जिणे एएण पंडिए ॥१॥" अस्य चायमर्थः-साधोः खाध्यायध्यानपरस्सैकान्तनिःस्पृहस्य | योऽपि चायं परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्गतेर्वा महान् पलिमन्थो-विन्तः, आस्तां तावच्छब्दादिष्वभिष्वङ्गः, तमित्येवं परिज्ञाय तथा सूक्ष्मशल्यं दुरुद्धरं च अतस्तमपि 'जयेद्' अपनयेत् पण्डितः 'एतेन वक्ष्यमाणेनेति ॥ ११ ॥ 'एकः' असहायो द्रव्यत एकैल्लविहारी भावतो रागद्वेषरहितश्चरेत , तथा 'स्थानं कायोत्सगोंदिकम् एक एव ॥६४॥ Beeeeeeeeeeeeee १आस्तां तावत् प्र. तं तावत् प्र० । २ पलिमन्थं (विमं ) महान्तं विज्ञाय याऽपिच वन्दनापूजनेह । सूक्ष्म शल्यं दुरुद्धरं, तदपि जयेदेतेन पंडितः ॥१॥ ३ प्राकृते खार्थे लप्रत्ययागमे एकल इति जाते प्रसिद्धत्वादनुकरणमेतत् । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy