________________
Shri Maharaj Aradhana Kendra
सूत्रकृताङ्गं शीलाङ्काचार्ययचियुर्त
॥ ५२ ॥
www.kobatirth.org
भिज्ञो मुनिः सदा 'विगिंचए ' त्ति विवेचयेद् – आत्मनः पृथक्कुर्यादित्यर्थः । ननु चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपकश्रेण्यामारुढो भगवान् क्रोधादीनेव संज्वलनान् क्षपयति, तत् किमर्थमागमप्रसिद्धं क्रममुल्लङ्घयादौ मानस्योपन्यास इति ?, अत्रोच्यते, माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्वाद्वा न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ||१२|| तदेवं मूलगुणानुत्तरगुणाँचोपदर्थ्याधुना सर्वोपसंहारार्थमाह —तुरवधारणे, पञ्चभिः समितिभिः समित एव साधुः, तथा प्राणातिपातादिपश्च महात्रतोपेतखात्पञ्चप्रकार संवरसंवृतः, तथा मनोवाक्कायगुप्तिगुप्तः, तथा गृहपाशादिषु सिता - बद्धाः अवसक्ता गृहस्थास्तेष्वसितः - अनवबद्धस्तेषु मूर्च्छामकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्मणाऽदिद्यमानो भिक्षुः - भिक्षणशीलो भावभिक्षुः 'आमोक्षाय' अशेषकर्मापगमलक्षणमोक्षार्थं परि-समन्तात् व्रजेः संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः । इति अध्ययनसमाप्तौ, ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि न स्वमनीषिकयेति । गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः “संवेसिंपि नयाणं बहुविघवत्तद्वयं निसामित्ता । तं सवणयविसुद्धं जं चरणगुणद्विओ साहू ॥ १ ॥ " ॥ १३ ॥ ८८ ॥ इति सूत्रकृताङ्गे समयाख्यं प्रथमाध्ययनं समाप्तम् ॥
१ प्रकर्ष प्राप्तः २ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । तत्सर्वनयविशुद्धं यच्चरणगुण ( क्रियाज्ञान ) स्थितः साधुः ॥ १ ॥
Acharya Shri Kailashsagars
For Private And Personal
Sanmandir
१ समया ०
| उद्देशः ४
मूलोत्तरगुणपालनं
॥ ५२ ॥