________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagartun fynmandir
सूत्रकृताङ्गं शीलाङ्काचार्याय चियुतं
॥१३६॥
जंसीऽभिदुग्गंसि पवजमाणा, पेसेव दंडेहिं पुराकरंति ॥ ५॥
५नरकवि
भक्यध्य. ते संपगाढंसि पवजमाणा, सिलाहि हम्मंति निपातिणीहि ।
उद्देशः २ संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ॥ ६॥ 'बाला' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं 'पविजलं'ति रुधिरपूयादिना पिच्छिलां बलादनिच्छन्तः 'अनुक्रम्यमाणाः' प्रेयमाणा विरसमारसन्ति, तथा 'यस्मिन्' अभिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यग्गच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः 'प्रेष्यानिव' कर्मकरानिव बलीवर्दवद्वा दण्डैहला प्रतोदनेन प्रतुध 'पुरतः' अग्रतः कुर्वन्ति, न ते खेच्छया गन्तुं स्थातुं वा लभन्त इति ॥ ५॥ किञ्च-'ते' नारकाः 'सम्प्रगाढ मिति बहुवेदनमसह्यं नरकं मार्ग वा प्रप|द्यमाना गन्तुं स्थातुं वा तत्राशक्नुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनी-कुम्भी सा च || चिरस्थितिकां तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च 'सन्तप्यते' पीब्यतेऽत्यर्थम् 'असाधुको जन्मान्तरकृताशुभानुष्ठान इति ॥ ६॥ तथा
॥१३६॥ कंदूसु पक्खिप्प पयंति बालं, ततोवि दड्डा पुण उप्पयंति । ते उड्ढकाएहिं पखज्जमाणा, अवरेहिं खजंति सणप्फएहिं ॥७॥
Receedeseesersesesesesesese
For Private And Personal