________________
Shri Mahavir Jain Aradhana Kendra
सूत्रकृताङ्ग
शीलाङ्काचार्ययवृत्तियु
॥१२६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुच्छिऽहं केवलियं महेसिं, कहं भितावा णरगा पुरत्था ? | अजाणओ मे मुणि बूहि जाणं, कहिं नु बाला नरयं उविंति ? ॥ १ ॥ एवं मए पुट्ठे महाणुभावे, इणमोऽब्बवी कासवे आसुन्ने । पवेदइस्सं दुहमट्ठदुग्गं, आदीणियं दुक्कडियं पुरत्था ॥ २ ॥
जम्बूस्वामिना सुधर्मस्वामी पृष्टः, तद्यथा-भगवन् ! किंभूता नरकाः ? कैर्वा कर्मभिरसुमतां तेषूत्पाद: ? कीदृश्यो वा तत्रत्या | वेदना ? इत्येवं पृष्टः सुधर्मस्वाम्याह - यदेतद्भवताऽहं पृष्टस्तदेतद् 'केवलिनम्' अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं 'महर्षिम्' उग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानखामिनं पुरस्तात्पूर्वं पृष्टवानहमस्मि, यथा 'कथं ' किम्भूता अभितापान्विता 'नरका' नरकावासा भवन्तीत्येतदजानतो 'मे' मम हे मुने 'जानन्' सर्वमेव केवलज्ञानेनावगच्छन् 'ब्रूहि' कथय, 'कथं नु' केन प्रकारेण किमनुष्ठायिनो नुरिति वितर्के 'बाला' अज्ञा हिताहितप्राप्तिपरिहारविवेकरहि| तास्तेषु नरकेषूप- सामीप्येन तद्योग्यकर्मोपादानतया 'यान्ति' गच्छन्ति किम्भूताश्च तत्र गतानां वेदनाः प्रादुष्ष्यन्तीत्येतच्चाहं 'पृष्टवानिति ॥ १ ॥ तथा 'एवम्' अनन्तरोक्तं मया विनेयेनोपगम्य पृष्टो महांश्चतुस्त्रिंशदतिशयरूपोऽनुभावो - माहात्म्यं यस्य स तथा, प्रश्नोत्तरकालं च 'इदं' वक्ष्यमाणं, मो इति वाक्यालङ्कारे, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनम् 'अब्रवीत् उक्त
• १ ० नुभागो० प्र० ।
For Private And Personal
५ नरकविभक्त्यध्य. उद्देशः १
॥१२६॥