SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahari Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir १ समया० उद्देशः४ कृत्योपदेशवि० त्तियुतं सूत्रकृताङ्गं संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रबजिता अपि सन्तः कर्तव्यहस्थेभ्यो न भिद्यन्ते, गृहस्था इव शीलाङ्का- तेऽपि सर्वावस्थाः पञ्चमूनाव्यापारोपेता इत्यर्थः ॥१॥ एवम्भूतेषु च तीथिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाह-'तं' चार्यांयत्र | पाखण्डिकलोकमसदुपदेशदानाभिरतं 'परिज्ञाय' सम्यगवगम्य यथैते मिथ्याखोपहतान्तरात्मानः सद्विवेकशून्या नात्मने हिता यालं नान्यस्मै इत्येवं पर्यालोच्य भावभिक्षुः संयतो 'विद्वान् विदितवेद्यः तेषु 'न मूर्च्छयेत्' न गायं विदध्यात् , न तैः ॥४८॥ सह संपर्कमपि कुर्यादित्यर्थः । किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-'अनुत्कर्षवानिति' अष्टमदस्थानानामन्यतमेनाप्युत्सेकमकुर्वन् तथा 'अप्रलीन: असंबद्धस्तीथिकेषु गृहस्थेषु पार्श्वस्थादिषु वा संश्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन संचरन् । 'मुनिः' जगत्रयवेदी 'यापयेदु' आत्मानं वर्तयेत् , इदमुक्तं भवति–तीर्थकादिभिः सह सत्यपि कथञ्चित्संबन्धे त्यक्ताहङ्कारेण | | तथा भावतस्तेष्वप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्च प्रशंसां परिहरता मुनिनाऽऽत्मा यापयितव्य इति ॥२॥ किमिति ते | तीर्थकास्त्राणाय न भवन्तीति दर्शयितुमाह सपरिग्गहा य सारंभा, इहमेगेसिमाहियं । अपरिग्गहा अणारंभा, भिखू ताणं परिवए ॥३॥ कडेसु घासमेसेजा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥ ४ ॥ KI सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादौ मूीवन्तः सपरिग्रहाः, तथा सहारम्भेण-| जीवोपमर्दादिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौद्देशिकादिभोजिखात्सारम्भाः-तीर्थिकादयः, सपरिग्रहारम्भकलेनैव ॥४८॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy