SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - समयाबोधिनी टीका वि.व. अ. १ पुण्डरोकनामाभ्ययनम् क्रीणन्-क्रयविक्रयादिकं कुर्वन् 'किणावेमाणे' क्रापयन्-क्रयणक्रियां पति प्रेरको भवन् ‘हण' नन्-माणातिपातं कुर्वन् घायमाणे' घातयन्अपरेण प्राणातिपातं कारयन् उपलक्षणाद् अनुमोदयंश्च तथा'पयं पयावेमाणे पचन पाचयन् 'अवि अंतसो पुरिपमवि किणित्ता' अप्यन्तशः पुरुषमपि क्रीत्वा तं च पुरुषं क्रीतम् 'घायइत्ता' घातयित्वा 'गस्थि स्थ दोसो' नास्स्यत्र तद् घाते दोषः-माणातिपातादि जनितं पापं न भवति । किं पुनरेकेन्द्रियवनस्पतिघाते, इत्यपि शब्दार्थः, 'एत्थं पि जाणाहि' अनापि जानीहि, हननादौ नास्ति दोषलेशोऽपीत्यवधारय । 'ते णो एवं विपडिवेदयंति' ते नो एवं विपतिवेदयन्ति, ते एतादृशं सिद्धान्तं मन्यमाना वादिनः पञ्चमहाभूतमेव तत्वमित्या. श्रिता वक्ष्यमाणं न जानन्ति, तदेवाह-'तं जहा' तद्यथा-'किरियाइ वा क्रियेति वा 'जाव अनिरएइ वा' अनिरय इति वा, क्रियात आरभ्याऽनिरयपर्यन्तपदार्थममन्यमानास्ते 'एवं ते विरूवरूवेहि' एवं ते विरूपरूपैः-अनेकपकारकैः, 'कम्मसमारंभेहि कर्मसमारम्भैः-सावधकर्माऽनुष्ठानः 'भोयणाए' भोगाय 'विरूवरूकोई कारण नहीं है। अतएव पांच महाभूतों से ही सब की उत्पत्ति आदि होती है। उनके भिन्न कोई जीव नहीं है। ऐसी स्थिति में यदि कोई पुरुष स्वयं का विक्रय आदि करता है, क्रय विक्रय करवाता है, प्राणघात करता है, प्राणघात करवाता है, स्वयं पकाता या दूसरे से पकवाता है. यहां तक कि पुरुष को भी खरोद कर घात करता है, तो ऐसा करने में भी दोष नहीं है अर्थात् हिमा जनित पाप नहीं होता। ऐसा समझो।। पंन भूतगदी कहते हैं कि न कोई क्रिया है यावत् न नरक है, न अनरक-स्वर्ग (नरक से भिन्न कोई मति आदि) है । वे विविध प्रकार के નથી તેથી જ પાંચભૂતેથી જ સઘળાની ઉત્પત્તિ વિગેરે થાય છે તેનાથી જુદા કેઈ જીવ છે જ નહી. આવી સ્થિતિમાં જે કોઈ પુરૂષ સ્વયં કય વિકય વિગેરે કરે છે, કયવિક્રય કરાવે છે, પ્રાણઘાત કરે કરાવે છે. સ્વયં રાધે અગર બીજા પાસે રંધાવે છે, એટલે સુધી કે પુરૂષને પણ ખરીદીને તેને ઘાત કરે છે. તે તેમ કરવા માં પણ ડેષ નથી. અર્થાત હિંસાથી થનારું પાપ લાગતું નથી તેમ સમજવું. પંચ મહાભૂતવાદી કહે છે કે-કઈ ક્રિયા છે જ નહીં યાવત નરક પણ નથી અનરક પણ નથી અર્થાત્ નરકથી ભિન્ન કેઈ ગતિ વિગેરે પણ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy