SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी रीका द्वि. श्रु. म. १ पुण्डरीकनामाध्ययनम् भवति कामं तं श्रमणा वा ब्राह्मणा वा संपाधापुः गमनाय । तत्रायतरेण धर्मेण मनापयितारः, वयमनेन धर्मेण प्रज्ञापयिष्यामः तदेवं जानीत भयत्रातारः । यथा मया एष धर्मः स्वाख्यातः सुपझप्तो भवति, इह खलु पश्चमहाभूतानि यनों वियते क्रिया इति वा, अक्रिया इति वा, सुकतम् इति वा, दुष्कृतमिति वा, कल्याणमिति पा, पापकमिति चा, साधु इति वा, असाधु इति वा, सिद्धिरिति वा, असिदिरिति पा, निरय इति वा, अनिरय इति वा, अपि अन्तशः तृणमात्र मपि । तच्च पृथक उद्देशेन पृथग् भूतसमवायं जानीयात् , तद्यथा-पृथिवी एकं महाभूतम्, आपो द्वितीयं महाभूतम् तेजः तृतीयं महाभूतम् . वायुः चतुर्थ महाभूतम् आकाशं पशमं महाभूतम् । इत्येतानि पञ्चमहाभूतानि अनिर्मितानि अनिर्मापितानि अकृतानि नो कृत्रिमाणि नो कृतकानि अनादिकानि अनिधनानि अभ्यानि अपुरोहितानि स्वतन्त्राणि शाश्वतानि आत्मषष्ठानि। एके पुनरेवमाहुः-सतो नास्ति विनाशः असतो नास्ति सम्पनः । एतावानेव जीवकायः एतावानेव अस्तिकायः एतावानेव सर्वलोकः एतन मुख्यं लोकस्य कारणम्, अपि अन्तशः तृणमात्रमपि । स क्रीणन् क्रापयन् ध्वन् घातयन् पचन् पाचयन् अप्यन्तशः पुरुषमपि क्रीत्या घातयित्वा अत्रापि जानीहि नारत्यत्र दोषः। ते नो एवं विप्रतिवेदयन्ति, तद्यथाक्रियेति वा यावद् अनिरय इति वा । एवं ते रिकारूपः कर्मसमारम्भः विरूपरूपान् काममोगान समारमन्ते मोगाय । एवमेव ते अनायो: विपतिपन्नाः तत् श्रधानाः तद पतियन्तः यावदिति । ते नो अर्शचे नो पाराय अन्तरा कामभोगेषु विषण्णाः, द्वितीयः पुरुषजातः पाश्चमहाभूतिक इत्याख्यातः ॥सू० १०॥ टोका-अथ प्रथमपुरुषवर्णनानन्तरम् , द्वितीय पुरुषवर्णनमाह-'अहावरे' इति अथ-अपरे 'दोच्चे' द्वितीयः 'पुरिसजाए' पुरुषजातः 'पंचमहन्भूहए त्ति' पाचमहाभूतिकः 'आहिज्जई' आख्यायते । यो हि द्वितीयः पुरुषो मया कथितः पुष्करिण्या स्सटे स संपारे पुष्करिण्या द्वितीयतटे विद्यमानः पाश्चमहाभूतिको 'अहावरे दोच्चे' इत्यादि। टीकार्थ-प्रथम पुरुष का वर्णन करने के पश्चात् अय द्वितीय पुरुष का वर्णन किया जाता है। वह द्वितीय पुरुष पंचमहाभूतिक कहा गया है। अर्थात् पुष्करिणी के मट पर आया हुआ दमग पुरुष कहा गया था, 'अहावरे दोच्चे' त्या ટીકાથ–પહેલા પુરૂષનું વર્ણન કરીને હવે બીજા પુરૂનું વર્ણન કરવામાં આવે છે તે બીજે પુરૂષ પાંચ મહાભૂત કહેલ છે. અર્થાત વાવના કિનારા પર આવેલ બીજો પુરૂષ કહેલ હતું. તેને અહિયાં પાંચ મહા ભૂતિક સમજી લેવા જોઈએ, स० १० For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy