SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतासूत्र स्वाख्यातम्-सम्यक् श्रीमद्भिः प्रतिपादितम् इति ते कथयन्तः। 'समणेइवामाहणेइ वा' हे श्रमणाः इति वा हे बाह्मणाः इति वा, भोः श्रमणाः ! भो बामणाः । इति ब्रुअन्तस्ते 'कामं खलु आउसो ! तुम पूययामि' कामं खलु हे भायुष्मन् ! त्वां पूजयामि 'तं जहा' तद्यथा-'असणेण वा पाणेण वा खाइमेण वा साइमेण वा' अशनेन वा पानेन वा खायेन वा-स्वायेन वा 'वत्थेण वा' वस्त्रेण वा 'पडिग्गहेण वा पतिग्रहेण वा 'कंबलेण वा कम्बलेन वा 'पायपुंछणेण वा' पादप्रोग्छनेन वा 'तत्थेगे पूयणाए' तत्रैके पूजनायै 'समाउटिंसु' समुत्थितवन्तः 'तस्पेगे पूयणाए निकाइंसु' तत्रैके पूजनायें राजादीन् निकाचितवन्त:-स्वसिद्धान्ते हढीकृतवन्तः, एवं प्रतिबोधिताश्च केचन राजानस्तदीय धर्ममासाथ पूजनीयोऽयमिति मत्वा विविधोपहार स्वमेव पूजयन्ति । 'पुब्वमेव तेसि णायं भवई' पूर्वमेव तेषां ज्ञातं भवति, पूर्वं तु इत्थं प्रतिज्ञा कुर्वन्ति यत् श्रमणा भविष्याम इत्यादि रूपाम् । 'समणा भविस्सामो' श्रमणा भविष्यामः 'अणगारा' अनगाराः सर्वत्र 'भविष्यामः' इति योजनीयम् । 'अकिंचणा' अकिञ्चनाः 'अपुत्ता' अपुत्राः स्यादिपरिग्रहशून्यतया पुत्ररहिताः 'अपम्' अपशक:-चतुष्पदरहिताः 'परदत्तभोइणो' हे बाह्मण ! आपने यह बहुत अच्छा कथन किया है, वास्तव में आपका धर्म ही बहुत अच्छा है। हम आपको अशन, पान, खादिम और स्वादिम आहार से तथा वस्त्र से, पात्र से, कंपल से और पादपोंछन से आदर करते हैं-आपका सत्कार करते हैं । इस प्रकार कह कर वे राजा आदि उनका आदर करने को उद्यत हो जाते हैं। उन्हें धर्मश्रवण के बदले नाना प्रकार के उपहार प्रदान करते हैं और वे नास्तिकवादके उपदेशक उन राजा आदि को अपने मत में मजबूत करते हैं। पहले तो थे ऐसी प्रतिज्ञा करते हैं कि हम श्रमण होंगे अनगार होंगे, अकिंचन होंगे, पुत्र आदि समस्त परिवार के त्यागी बनेगे, चतुष्पद બ્રાહ્મણ! આપ આ કથન ઘણું જ ઉત્તમ કહ્યું છે, વાસ્તવિક રીતે આપને ધર્મ જ ઘણું જ સારો છે. અમે આપને અશન, પાન, ખાદિમ, અને સ્વાદિમ, અહારથી અને વસ્ત્રથી, પાત્રથી કાંબળથી, અને પાછળથી આદર કરીએ છીએ, આપને સત્કાર કરીએ છીએ. આ પ્રમાણે કહીને તે રાજા વિગેરે તેઓને આદર કરવા માટે ઉદ્યમશીલ બને છે, ધર્મ શ્રવણ કર્યા બાદ તેઓને અનેક પ્રકારની ઉપહાર-ભેટ આપે છે, અને તેઓ નાસ્તિક વાદના ઉપદેશકે તે રાજા વિગેરેને પોતાના મતમાં દેઢ-મજબૂત બનાવે છે, પહેલાં તે તેઓ એવી પ્રતિજ્ઞા કરે છે કે—અમેં શ્રમણ બનીછું. અનગાર થઈશું. નિધન થઈશું. પુત્ર વિગેરે સઘળા પરીવારને ત્યાગ કરીશું. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy