________________
Shri Mahavir Jain Aradhana Kendra
७७६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
छाया --- भगवांश्च खलु उदाह आयुष्मन् उदक । यः खलु श्रमणं वा माहनं या परिभाषते मैत्रीं मन्यते, आगम्य ज्ञानम् आगम्य दर्शनम् आगम्य चारित्रे पापानां कर्मणामकरणाय स खलु परलोकमभ्यनाय तिष्ठति । यः खलु श्रमर्ण मानं वा न परिभाषते मैत्रीं मन्यते बगथ्य ज्ञानम् आगम्य दर्शनम् आगभ्य चारित्रं पापानां कर्मणामकरणाय स खलु परलोकविशुया विष्ठति, ततः खलु स उदकः पेालपुत्र भगवन्तं गौतममनादियमाणः यस्या एव दिशः प्रदुर्भूतः तामेव दिशे प्रधारितवान् गमनाय | मगध खलु उदाह-आयुष्मन् उदक ! यः खलु तथाभूतस्य भ्रमणस्य वा माहनस् वा अन्तिके एकमपि आर्ये धार्मिकं सुत्रचनं श्रुत्वा निशम्य आत्मनश्चैव सूक्ष्मया प्रत्युपेक्ष्य अनुत्तरं योगक्षेमपदं लम्भितः सन् सोऽपि तावत् तमाद्रियते परिजानाति, वन्दते नमस्यति सरकार यति संमानयति यावत् कल्याणं मङ्गलं देवतं सत्यं पर्युपास्ते । ततः खलु स उदकः पेढालपुत्रः भगवन्तं गौतममेवमवादीत् । एतेषां खलु भदन्त ! पदानां पूर्वमज्ञानाद् अश्रवणतयाऽबोध्याऽनभिगमेन अदृष्टानामश्रुतानामस्मृतानामविज्ञातानामव्युत्कृतानामनिगूढानामविच्छिन्नानामनिसृष्टाना - म निर्व्यूढानामनुपधारितानामेवोऽर्थो न श्रद्धितः न मतीतः न रोचितः एतेषां खलु मदन्त ? पदानामिदानीं ज्ञाततया श्रवणतया बोध्या यावदुपधारणतया एतमर्थ श्रद्दधामि प्रस्येमि रोचयामि एवमेव तद्यथा यूयं वदथ । ततः खलु भगवान् गौतम उदकं पेढाळ पुत्रमेवमवादीत् श्रवत्स्व खलु अर्य ! प्रतीहि खलु आर्य ! रोचय खलु आये ! एवमेतद् यथा खलु वयं वदामः । ततः खलु स उदकः पेलपुत्रः भगवन्तं गौतममेवमवादीत् इच्छामि खलु मदन्त । युष्माकमन्तिके चातुर्यामाद्धर्मात् पञ्चमहाव्रतिकं सप्रतिक्रमणं धर्ममुपसम्पद्य खलु विहर्तुम् । ततः खलु भगवान् गौतम उदकं पेढालपुत्रं गृहीत्वा यत्रैत्र श्रमणो भगवान् महावीर स्तत्रैव उपागच्छति । उपागस्य ततः खलु स उदकः पेढालपुत्रः श्रमणं भगवतं महावीरं त्रिःकृत्वः आदक्षिणां प्रदक्षिणां कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवादीत् इच्छामि खलु भदन्त ! तवान्तिके चतुर्यामाद्धर्मात् पञ्च महाव्रतिकं समतिक्रमणं धर्ममुपसंपद्य खलु विहर्तुम् ततः खलु श्रमणो भगवान् महावीर उदकमेवमवादीत् यथासुखं देवानुप्रिय मा प्रतिबन्धं कुरु ततः खलु स उदकः पेढालपुत्रः श्रमणस्य भगवतो महावीरस्य अन्तिके चतुर्यामाद्धर्मात् पश्च महाविकं प्रतिक्रमणं धर्ममुपसंपद्य खलु विहरतीति ब्रवीमि ॥०१४-८१ ॥ ॥ इति नालन्दाख्यं सप्तमम् अध्ययनं समाप्तम् || सूत्रकृताङ्गसूत्रस्य द्वितीय श्रुतस्कन्धः समाप्तः ॥ २७ ॥
•
For Private And Personal Use Only