SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताचे मृषा च तेषां वचनानि, इत्थंभूता विविधाः प्राणिन:-'जाव कालमासे कालं किचा' याव कालमासे कालं-कृत्वा-आयुषोऽवसाने मरणमुपलभ्य, 'अन्नयराई आसुरियाई' अन्यतरेषु आसुरिकेषु 'किनिसियाइं जाव' किल्विषयोनौ 'उवव. तारो भवंति' उपपत्तारो भवन्ति-असुरसंज्ञकाः पापदेवाः 'तओ विपमुच्चमाणा' ततो विषमुच्यमानाः 'भुज्नो एलमुगताए तमोरूवत्ताए पञ्चायति' भूयः-एलम्कत्वाय तमोरूपत्वाय प्रत्यायान्ति-परत्राऽसुरत्वमुपभुज्य निपात्यमानाः हीनयोनौ . समुत्पद्यन्ते, 'ते पाणा वि वुच्चंति जाव णो णेयाउए भवई' ते प्राणा अप्युच्यन्ते सा अपि कथ्यन्ते, आः श्रावकस्य प्रत्याख्यानं निर्विषयमितिकथनं न नैयायिक नाऽसगतं प्रत्याख्यानं भवतीति । 'भगवं च णं उदाहु' भगवांश्व खलु उदाह-संते. गइयापाणादीहाउया' सन्त्येकतये पाणा: दीर्घायुषः 'जेहि समणोवासगस्त येषु श्रमणोपासकस्य 'आयाणसो' आदानशः व्रतग्रहणादारभ्य 'आमरणताए' जाव दंडेणिक्खत्ते भवइ' आमरणान्ताय दण्डो निक्षिप्तो भवति, 'ते पुयामेव कालं करेंति' ते पूर्वमेव कालं कुर्वन्ति 'करित्ता' कृत्वा च कालम् 'परलोइयत्ताए पचायति' पारलौकिकत्वाय प्रत्यायान्ति, 'ते पाणावि वुच्चंति ते तमा वि बुच्चंति' ते पाणा अपि उच्यन्ते असा अप्युच्यन्ते 'ते महाकाया ते चिरविल्या' ते महाकाया स्ते चिरस्थितिका भवन्ति, 'ते दीहाउया ते बहुयरगा पाणा' ते दीर्घायुष स्ते जैसे-मैं तो मारने योग्य नहीं हूं किन्तु दूसरे जीव मारने योग्य हैं। इस प्रकार के जीव आयु के अन्त में मृत्यु को प्राप्त होकर किसी असुरनिकाय में किल्विषक देव के रूप में उत्पन्न होते हैं । पुनः वहां से चवकर बकरे के समान गूंगे एवं तामसी होते हैं अर्थात् असुर. निकाय की आयु भोगने के पश्चात् हीन योनि में उत्पन्न होते हैं । घे प्राणी भी कहलाते हैं, त्रस भी कहलाते हैं । अतएव चप्स जीव को न मारने का श्रावक का प्रत्याख्यान निविषय नहीं है, - भगवान् श्रीगौतम स्वामी ने पुन: कहा-इस लोक में कोई-कोई प्राणी दीर्घायु होते हैं, जिनके विषय में श्रमणोपासक व्रत ग्रहण से लेकर કરીને કોઈ અસુર નિકાયમાં કિલ્બિષિક દેવપણાથી ઉત્પન્ન થાય છે. ફરીથી ત્યાંથી આવીને બકરાની જેમ ગુંગા અને તામસી થાય છે. અર્થાત્ અસુરનિકાયનું આયુષ્ય ભગવ્યા પછી અધમયે નિમાં ઉત્પન્ન થાય છે. તેઓ પ્રાણ પણ કહેવાય છે, ત્રસ પણ કહેવાય છે. તેથી જ ત્રસ જીવને ન મારવાનું શ્રાવકનું પ્રત્યાખ્યાન નિર્વિષય નથી. તે ભગવાન શ્રી ગૌતમ સ્વામીએ ફરીથી કહયું કે–આલેકમાં કઈ કેઈ પ્રાણી લાંબા આયુષ્યવાળા હોય છે. જેના સંબંધમાં શ્રમણોપાસક વ્રત For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy