SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir D समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४९ भवति, अतः स श्रावको महतः त्रसकायाचित्तः तथापि तादृशस्य तस्य प्रत्याख्यानं निर्विषयमिति भवन्तः कथयन्ति-तन्न्यायसिद्धं विद्धि । 'भगवं च णं उदाहु' भगवांश्च खलु गौतम उदाह-संतेगइया समणोवासगा भवंति' सन्त्येकके श्रमणोपास का भवन्ति । 'सेसि च णं एवं वुत्तपुव्वं भवई' तेश्चैव मुक्तपूर्व भवति, 'णो खलु वयं संचाएमो मुंडा भवित्ता आगाराओ जाव पन्चइत्तए' भुवि भवन्ति अनेके श्रावकारतेषु केचन साधुसमीपमागत्य कथयन्ति-न खलु वयं शक्नुमो मुण्डा:साधवो भूत्वा अगाराद् यावत् पत्र जितुम् । 'यो खलु वयं संचाएमो चाउद्दसटमुद्दिष्ट पुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए' नो खलु वयं शक्नुमो चतुर्दश्यष्ट. म्युद्दिष्ट पूर्णिमासु तत्र उद्दिष्टा-अमावास्या, आराध्य तिथिषु पौषधं सम्पूर्णरूपेण यावत् पालयन्तो विहरिष्यामः, यावत्पदेन-परिपूर्ण पोषधं सम्यग् इत्यन्तस्य ग्रहणं न वयं समर्था एतादृशं व्रतं कर्तुं किन्तु 'वयं च णं अपच्छिममारणंतियं संलेहणाजूमणाजूसिया भत्तपाणं पडियाइक्खिया' वयमपश्चिममारणान्तिकं संलेखणा जोषणाजुष्टाः भक्तपानं प्रत्याख्याय 'जाव सव्वं परिग्गहं पच्चक्खाइस्सामो यात्रसर्व परिग्रहं प्रत्याख्यास्यामः 'तिविहं तिविहेणं' त्रिविधं त्रिविधेन-मरणसमये कारणत्रयेण योगैश्च समस्तपागातिपातं सर्व परिग्रहं च परित्यक्ष्यामः । 'मा खल की हिंसा से निवृत्त है। ऐसी स्थिति में आप श्रमणोपासक के प्रत्याख्यान को निर्विषय कहते हैं। आपका यह कथन न्याय संगत नहीं है। भगवान् गौतमने पुनः कहा-कोई-कोई श्रमणोपासक होते हैं जो इस प्रकार कहते हैं-हम मुंडित होकर, गृहत्याग करके साधु होने में समर्थ नहीं है। हम चतुर्दशी, अष्टमी, अमावस्या और पूर्णिमा तिथियां में प्रतिपूर्ण पोषध व्रत का पालन करने में भी समर्थ नहीं हैं। हम तो अन्त समय में मरण का अवसर आने पर संलेखना का सेवन करके, आहार-पानी का त्याग करके यावत् जीवन की इच्छा न करते हुए, मृत्यु से भय नहीं करते हुए विचरेंगे। उसी समय हम तीन करण और નિવૃત્ત છે. આવી સ્થિતિમાં આપ શ્રમણે પાસકના પ્રત્યાખ્યાનને નિર્વિષય કહા છે, તે આપનું આ કથન ન્યાયયુક્ત નથી. ભગવાન શ્રી ગૌતમસ્વામીએ ફરીથી કહ્યું કે-કે કોઈ શ્રમણોપાસકે આ પ્રમાણે કહે છે. –અમે મુંડિત થઈને ઘરને ત્યાગ કરીને સાધુ થવાને સમર્થ નથી. અમે ચૌદશ, આઠમ, અમાસ, અને પુનમની તિથિમાં પ્રતિપૂર્ણ પૌષધનું પાલન કરવામાં પણ સમર્થ નથી. અમે તે અંત સમયે મરણને અવસર પ્રાપ્ત થાય ત્યારે સંખનાનું સેવન કરીને આહાર પાણીને ત્યાગ કરીને જીવવાની ઈચ્છા ન કરતા થકા મૃત્યુથી ભય ન પામતાં વિચારીશુ, આ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy