________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधat are fa. धु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३९
'ते णं तपगारा कप्पंदित संभुंजित्तए' ते खलु तथाप्रकाराः कल्प्यन्ते संभोज यितुम् ? परित्यक्तसाधु लिङ्गास्ते गृहस्थाः साधुभिः सह संभोक्तुं शक्नुवन्ति किम् ? 'गो इणट्ठे समट्टे' नायमर्थः समर्थः, गृहस्थभावमापन्नाः साधुभिः सह भोक्तुं लक्ष्यन्ति ? नहीत्युतरम्, अथवा गृहस्थभावमागताः साध्यः साध्वीभिः सह भोक्तुं न शक्नुवन्ति, 'से जे से जीवे परेण नो कप्पंति संभुजित्तए' ते ये ते जीवा :- ये परतो तो कल्प्यन्ते संमेोजयितुम् । ते एव जीवाः यैः सह साधूनां संमोजन दीक्षातः पूर्वे नाऽभवत्, 'से जे से जीवे आरेणं कप्पंति संभुंजितए' ते ये - ते जीवाः आरात्कल्प्यन्ते संमेोजयितुम्, दीक्षा धारणानन्तरं दीक्षितैस्सह साधूनां चिरकालपर्यन्तं संभोजनादिकं भवति । 'से जे से जीवे जे इयाणि नो कप्पंति संसुंजित्तए' ते ये ते जीवाः ये-इदानीं नो कल्प्यन्ते संभोजयितुम्, पूर्व साधुसमये संभोजनादियोग्याः ये जीवा स्ते एव - इदानों परित्यक्तसाधुभावाः परिकल्पितगृहस्थभावाः संभोजनादियोग्या न भवन्ति । 'परेण अस्समणे आरेण समणे इयाणि अस्समणे' परतोऽभ्रमणः आरात् श्रमणः इदानीमश्रमणः ।
गौतम स्वामी -- जब वे साधु का वेष त्याग दें और गृहस्थ हो जाएं तब साधुओं के साथ संभोग के योग्य होते हैं ?
निर्ग्रन्थ-- नहीं यह अर्थ समर्थ नहीं है, अर्थात् गृहस्थ हो जाने के पश्चात वे संभोग के योग्य नहीं रहते ।
1
गौतम स्वामी - ये वही जीव हैं, जो दीक्षा लेने से पहले संभोग के योग्य नहीं थे । ये वही जीव हैं जो दीक्षा लेने के पश्चात् संभोग के योग्य थे और ये वही जीव हैं जो अब दीक्षा त्याग देने के पश्चात् संभोग के योग्य नहीं रहे हैं। ये वही हैं जो पहले श्रमण नहीं थे, फिर भ्रमण हो गए थे और अब श्रमण नहीं रहे हैं। श्रमणों को ગૌતમસ્વામી—જ્યારે તેએ સાધુના વેષના ત્યાગ કરી દે અને ગૃહ સ્થ બની જાય, તે પછી સાધુઓની સાથે સભાગ કરવાને ચૈગ્ય ગણાય છે? નિમન્થા—ના, આ અથ ખરેખર નથી. અર્થાત્ ગૃહસ્થ થયા પછી તે સભાગને ચોગ્ય રહેતા નથી,
ગૌતમસ્વામી—આ તેજ જીવ છે, જે દીક્ષા લીધા પહેલાં સ'ભાગને રાગ્ય ન હતા. આ એજ જીવ છે કે જે દ્રઢીક્ષા લીધા પછી સભાગને ચાગ્ય હતા. અને આ એજ જીવ છે કે જે-હવે ઢીક્ષાના ત્યાગ કર્યાં પછી સભાગને ચેગ્ય રહેલ નથી. આ એજ જીવ છે જે પહેલાં શ્રમણુ ન હતા. તે પછી શ્રમણ બન્યા અને હવે પાછા શ્રમણુ રહ્યો નથી. શ્રમણાને અશ્રમણેાની સાથે
For Private And Personal Use Only