SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७१८ सूत्रकृतसूत्रे वा अन्नो वा एवं वदह - णत्थि णं से केइ परियाए जंसि समणोवासगुस्स एगपाणाइवायविरए वि दंडे णिक्खित्ते, अयंपि भेदे से णो णेयाउए भवइ ॥ सू० १०॥७७॥ Acharya Shri Kailassagarsuri Gyanmandir छाया - सवादमुदकः पेट (लपुत्री भगवन्तं गौतममेवमवादीत्-आयुष्मन् गौतम ! नास्ति खलु स कोऽपि पर्यायो यस्मिन श्रमणोपासकस्य- एक प्राणातिपातविरतेरपि दण्डो निक्षिप्तः । तत्कस्य हेतोः ? सांसारिकाः खलु माणाः स्थावरा अपि माणाः सत्वाय प्रत्यायान्ति । त्रसा अपि प्राणाः स्थावरस्वाय मायान्ति । स्थावरकायतो विप्रमुच्यमानाः सर्वे सकायेषूत्पद्यन्ते जसकायतो विमानाः सर्वे स्थावरकायेषूत्पद्यन्ते । तेषां च खलु स्थावर कायेषूत्पन्नानां स्थानमेतद् घात्यम् । सवादं भगवान् गौतमः उदकं पेढलपुत्रमेवमवादीत् । नो खलु आयुष्मन् - उदक! अस्माकं वक्तव्यत्वेन युष्माकं चैवानुमवादेन, अस्ति खलु स पर्यायः यस्मिन् श्रमणोपासकस्य सर्वप्राणेषु सर्वभूतेषु सर्वजीवेषु सर्वसत्वेषु दण्डो निक्षिप्तो भवति । तत् कस्य हेतोः ? सांसारिकाः खलु प्राणाः सा अपि प्राणाः स्थावरत्वाय प्रत्यायान्ति । स्थावरा अपि प्राणाः सत्वाय प्रत्यायान्ति । त्रसकायतो विप्रमुच्यमानाः सर्वे स्थावर काये पूत्पद्यन्ते, स्थावरकायतो विप्रमुध्यमानाः सर्वे कायेषूत्पद्यन्ते । तेषां च खलु त्रसकायेत्पन्नानां स्थानमेतद् अधाश्यम् । ते माणा अयुच्यन्ते ते त्रसा अप्युच्यन्ते ते महाकायास्ते चिरस्थितिकाः । ते बहुतरकाः प्राणाः येषु श्रमणोपासकस्य सुपत्याख्यातं भवति । तेऽल्पतरकाः प्राणाः येषु पासकस्यापत्याख्यातं भवति । तस्य महतस्त्रसकायादुरशान्तस्योप स्थितस्य प्रतिविरतस्य यद् यूयं वा अन्यो वा एवं वदथ नास्ति खलु स कोडपे पर्यायः - यस्मिन् श्रमणोपासकस्य एक प्राणातिपातविरतेरपि दण्डो निक्षिप्तो भवति । अयमपि भेदः स नो नैयायिको भवति ||सू० १० ॥ 1 टीका - पुनरपि - उदकः पेढालपुत्रो भगवन्तं पृच्छति - 'सवायं' उदए पेढालपुत्ते भगवं गोमं एवं वयासी' सवादम् - वादसहितं पेढालपुत्र उदको भगवन्तं गौतमस्वामिनं पुनरपि एवमवादीत् वक्ष्यमाणं प्रश्नं पृष्टवान् 'आउसंतो - 'सवायं उदए पेढालपुत्ते' इत्यादि । टीकार्य - उदक पेढालपुत्र ने वाद के साथ भगवान् श्री गौतम से इस प्रकार कहा - आयुष्मन् गौतम ! जीव का ऐसा एक भी कोई पर्याय 'वाय' उदए पेढालपुत्ते' त्याहि ટીકા”——ઉદક પેઢાલપુત્રે વાદસહિત ભગવાન્ શ્રી ગૌતમસ્વામીને આ પ્રમાણે કહ્યું--હે આયુષ્મન્ ગૌતમ ! જીવના એવા એક પણ પર્યાય નથી કે For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy