________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१२
सूत्रकृताङ्गसूत्रे
बदाम त्रपाः प्राणा इति, तान यूयं वदथ त्रसभूताः प्राणा इति । 'एए संति दुवे ठामा तुल्ला एगट्टा' पते द्वे स्थाने तुल्यार्थे - एकार्थे । इमे द्वे अपि पदे त्रस इति भूत इति समानार्थके एव । एकार्थतया - एकस्यैव द्वयोरपि मध्ये कस्याऽपि प्रयोगे पुनस्तत्र पर्यायरूपस्य प्रयोगः पौनः पुनिकं निरर्थकतां च याति । 'किमा उसो ?' हे आयुष्मन् किम् 'हमे भे सुरपणीयतराए भवः' अर्थ युष्माकं पक्षः सुपफीसवरो भवति । 'तसभूया पाणा तसा इइ' प्रसभूताः प्राणात्रता इति । 'इमे भे दुष्पणीयतराए भवर तसा पाणा तसा ' अपि तु अयं युष्माकं दुष्प्रणीततरो भवति, प्रसाः प्राणास्वसाः, यदोभयोरपि समानार्थता तदा, 'एगमाउसो ! पड़िकोसह एवं अभिनंदद्द' एकमायुष्मन् । प्रतिक्रोशथ - एक पक्षं निन्दय, एकम परं च पक्षम् अभिनन्दथ-प्रशंसथ । 'अपि भेदो से णो णेआउर भवः' हे आयुमन् ! अयमपि भेदः समानार्थकत्वेऽपि एकपक्षस्य निन्दा - अपरपक्षस्य प्रशंसन मिति मेशेन नैयायिकः न्याययुक्तो न भवति । 'भगवं चणं उदाह' भगवांच गौतमः पुनराह - 'संतेगइया मणुस्सा भवंति' सन्ति एकके मनुष्या, भवन्ति 'तेसिं चणं वृत्तपुत्रं भवइ' तैश्चदमुक्तपूर्व भवति - बहवो मनुष्या एतादृशाः स्थान एकार्थक हैं अर्थात् त्रम और त्रसभूत, इन दोनों शब्दों का अर्थ एक ही है । जब दोनों शब्दों का अर्थ एक ही है तो दोनों में से किसी भी एक शब्द का प्रयोग करने पर पुनः वही उसके पर्यायवाचक शब्द का प्रयोग करना पुनरुक्ति है और निरर्थक भी है। हे आयुष्मन् ! ऐसी स्थिति में क्या 'त्रसभूत प्राणी अस' ऐसा आपका कहना ठीक है ? नहीं, यह ठीक नहीं है। जब दोनों शब्द समानार्थक हैं तो आप एक की प्रशंसा और दूसरे की जिन्दा क्यों करते हैं ? हे आयुष्मन् यह न्याय संगत नहीं है ।
भगवान् श्री गौतम स्वामी पुनः बोले- बहुत से मनुष्य ऐसे होते અર્થાત્ ત્રસ અને ત્રસદ્ભૂત આ બન્ને શબ્દના અર્થ એકજ પ્રકારના છે, જ્યારે બન્ને શબ્દોના અર્થ એકજ પ્રકારના છે. તે બન્નેમાંથી કેઈપણુ એક શબ્દને પ્રયોગ કરવાથી ફીથી એજ તેના પર્યાયવાચક શબ્દોને પ્રયાગ કરવા તે પુનરૂક્તિ દેષ કહેવાશે. અને તે નિરર્થીક પણ છે. કે આયુર્ આ પરિસ્થિતિમાં શુ ‘ત્રસભૂત પ્રાણી ત્રસ' એ પ્રમાણેનુ આપનુ કથન ખરેખર છે ? ના તે ખરેખર નથી. જ્યારે અન્ને શબ્દો સમાન અવાળા છે, તા આપ એકની પ્રશંસા અને ખીજાની નિંદા કેમ કરે છે ? હું આયુષ્મન્ આ કથન ન્યાય પુરઃસર નથી. ભગવાન, શ્રી ગૌતમ વામી ફરીથી કહે છે કે-ઘણા મનુષ્યે એવા હોય
For Private And Personal Use Only