________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतात्रे . मूलम्-सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासीकयरे खलु ते आउसंतो गोयमा ! तुझे वयह तसा पाण तसा आउ अन्नहा ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा! जे तुब्भे वयह तसभूया पाणा तसा ते वयं वयामो तसा पाणा जे वयं वयामो तसा पाणा ते तुम्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगहा, किमाउसो! इमे भे सुप्पणीयतराए भवइ तसभृया पाणा तला, इमे भे दुप्पणीयतराए भवइ-तसा पाणा तसा, तओ एगमाउसो! पडिकोसह एक अभिणंदह, अयं पि भेदो से णो णेयाउए भवइ । भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तेसिं च णं एवं वृत्तपुत्वं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अगगारियं पवइत्तए, सा वयं ण्हं आणुपुवेण गुत्तस्स लिसिस्सामो, ते एवं संख-ति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरग्गहण विमोक्खणयाए तसेहिं पाणहिं निहाय दंडं, तं पि तेसिं कुसलमेव भवइ ।सू०८॥७५॥
छाया-सादमुदकः पेढालपुत्रो भगवन्तं गौतममेववादीत् । कतरे खल ते आयुष्मन् गौतम ! यूयं वदथ साः प्राणाः त्रवाः, उतान्यया ? सवादं भगवान् गौतमः उदकं पेढालपुत्रमेवमवादीत् आयुष्मन् उदक ! यान् यूयं वदथ त्रसभूनाः पाणावसास्तान् वयं वदामः त्रसाः माणाः। यान् वयं वदाम स्वताः प्राणा, तान् यूयं वदध सभूताः प्रागाः। एते द्वे स्थाने तुल्ये एकार्थे । किमायुष्मन् ! अर्थ युष्माकं सुपणीततरो भवति सभूताः प्राणाः वसाः, अयं युष्माकं दुःभणीततरो भवति त्रसाः प्राणा स्त्रसाः तत एकमायुष्मन् ! प्रतिक्रोशथ एकमभिनन्दथ, अपमपि भेदः स नो नैयायिको भवति ? भगगंश्च उताह-सन्स्येकके मनुष्या भवन्ति, तैश्च दमुक्तपूर्व भवति-न खलु वयं शक्नुमो मुण्डाः भूत्वा अगारादनगारितां प्रतिपतु,
For Private And Personal Use Only