________________
Shri Mahavir Jain Aradhana Kendra
مقف
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसू
ग्रहण विमोक्षणेन, अन्तरेण राजाद्यमियोगं तत्राऽभियोगः - अपराधः गाथापतिचोरग्रहणविमोक्षण दृष्टान्तेन प्रत्याख्यानं कारयन्ति तद्यथा 'तसेहिं पाणेहिं विहाय दंड' समाणिषु दण्डं - हिंसां निहाय त्यक्त्वा समाणिषु दण्डस्य प्रत्याख्यानं भवति । 'एवं पचकता दुप्पच्चक्खायं भवई' एवं प्रत्याख्यानवतां दुष्प्रत्याख्यानं भवति, स्थूलकाय हिंसां त्यक्त्वा सूक्ष्मेषु प्रत्याख्यानं करोति तदेतत्पस्याख्यानं न समीचीनम्अनया रीत्या क्रियमाणं प्रत्याख्यानं न युक्तम् । 'एवं हे पञ्चवक्खावेमाणाणं दुपञ्चवखाविroj भव' एवं प्रत्याख्यापयतां दुष्प्रत्याख्यापयितव्यं भवति । परन्तु वक्ष्यमाणरीत्या प्रत्याख्यानं कर्त्तव्यमिति मे प्रतिभाति । कुतो दुष्पत्याख्यानमिदं तत्राह - 'एवं ते परं पच्चक्खावेमाणा अतिवरंति सयं पतिष्णं' एवं प्रत्याख्यापयन्तोऽति चरन्ति स्वां प्रतिज्ञाम् एवं कुर्वाणाः स्वकीयां प्रतिज्ञामेत्र हापयन्ति । 'कस्स णं तं हे तत् कस्य हेतोः प्रतिज्ञाभङ्गः, 'संसारिया खलु पाणा थावरा 'विपाणा तसत्ताए पच्चायति' संसारिणः खलु प्राणाः सर्वे जीवाः कर्मपराधीनाः स्थावर । अपि प्राणाः सत्वाय प्रत्यायान्ति । इदानीं ये स्थावराः ते एव कालान्तरे कर्मबलात् सयोनिमापयन्ते 'तसा वि पाणा थावरचाए पच्चा'यंति' सा अपि स्थावरत्वाय प्रत्यायान्ति, 'थावर कायाओ विष्पमुच्चमाणा तस'कार्यसि उववति' स्थावर कायाद् विप्रमुच्यमाना खसका ये प्रपद्यन्ते । 'तसकायाओ
के न्याय से बस जीवों की हिंसा का त्याग है।' किन्तु इस प्रकार का प्रत्याख्यान खोटा प्रत्याख्यान है । ऐसा प्रत्याख्यान करने वाले अपनी की हुई प्रतिज्ञा का उल्लंघन करते हैं, किस प्रकार वे अपनी प्रतिज्ञा का उल्लंघन करते हैं, वह मैं कहता हूं । संसार के सभी प्राणी कर्मों के अधीन हैं । स्थावर पाणी कभी त्रसपर्याय धारण कर लेते हैं और इस समय जो प्राणी त्रस हैं वे कर्मोदय से स्थावर के रूप में आजाते हैं। अनेक जीव सकाय से छूटकर स्थावर काय
સિવાય ગાથાપતિ ચારવિમૈક્ષણુના ન્યાયથી ત્રસ જીવેાની હિંસાના ત્યાગ છે, પરંતુ આવા પ્રકારનું પ્રત્યાખ્યાન ખેઢુ પ્રત્યાખ્યાન છે. આવું પ્રત્યાખ્યાન કરવાવાળા પાતે કરેલી પ્રતિજ્ઞાનું ઉલ્લઘન કરે છે. કઇ રીતે તેઓ પેાતાની પ્રતિજ્ઞાનું ઉલ્લંઘન કરે છે. તે કહુ છું. સંસારના સઘળા પ્રાણિયા . ક્રાંત અધીન છે. સ્થાવર પ્રાણી પણ કયારેક ત્રસર્યાંય ધારણ કરી લે છે. અને વમાન સમયેજે ત્રણ પ્રાણી છે, તેએ કમના ઉદયથી સ્થાવરપણામાં આવી જાય છે. અનેક જીવા ત્રસકાયથી દૃષ્ટિને સ્થાવરપણામાં ઉત્પન્ન થાય છે. અને
For Private And Personal Use Only