________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेमयार्थबोधिनो टीका द्वि. श्रु. अ. ७ लेपगाथापतिवर्णनम् विहरइ, निग्गंथे पाक्यणे निस्तंकिए निकंखिए निवितिगिच्छे लढे गहियट्रे पुच्छियट्रे विणिच्छियढे अभिगहियट्रे अद्विमिजा पेमाणुरागरते, अयमाउसो ! निग्गंथे पावयणे अयं अहे अयं परमहे सेसे अणटे, उस्सियफलिहे अप्पावयद्वारे चियत्तंते उरप्पवेसे चाउद्दसटुमुदिट्रपुण्णमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहहिं सीलव्वयगुणविरमणएच्चक्खाणपोसहोववासहिं अपाणं भावेमाणे एवं च णं विहरइ ॥सू० २॥६९॥
छाया- तस्यां खलु नालन्दायां बाह्यायां लेपो नाम गाथापतिरासीत् । आढ्यो दीप्तो वित्तो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः, बहुधनबहु. जातरूपरजतः, आयोगप्रयोगसम्प्रयुक्तः, विक्षिप्तपचुरभक्तपानो बहुदासीदासगोम. हिषगवेलकपभूतः बहुजनस्य अपरिभूतथाऽप्यासीत् । स खलु लेपो नाम गाथा. पतिः श्रमणोपासकश्वाऽपासीत्, अभिगतजीवाऽजोबो यावद् विहरति । निग्रन्थे प्रवचने निःशङ्कितः निष्काशितः निर्विचिकित्सा-लब्धार्थः-गृहीतार्थ:-पृष्टार्थ:विनिश्चितार्थ:-अभिगृहीतार्थ:-अस्थिमज्ज-प्रेमाऽनुरागरक्तः, इदमायुष्मन् ! नैन्य प्रवचनम्, अयमर्थ:-अयं परमार्यः शेषोऽनर्थ:-उच्छ्तिफलक अपावृतद्वार:-अत्यतान्तःपुरमवेशः चतुर्दश्यष्टम्युददृष्टा पूर्णिमासु प्रतिपूर्ण पौषधं सम्यगनुपाळयन् श्रमणान् निर्ग्रन्थान् तथाविधेन एषणीयेन अशनपानखाधस्वाधेन पतिलाभयन, बहुभिः शीलवतगुणविरमणपत्याख्यानपौषधोपनासै रात्मानं भावयन एवं च खल्लु विहरति ।मु०२-६९॥
टीका-'तस्थ णं' तस्यां यस्या वर्णनमनुपदमेव कृतं तस्याम् 'नालंदाए बाहिरियाए' नालन्दायां बाह्यायाम् 'लेवे नाम गाहावाई होत्या' लेपो नामा गाया
'तत्य णं नालंदाए' इत्यादि।
टीकार्थ-उस नालन्दा नामक बाह्य प्रदेश में लेप नामक गाथा पति (गृहपति) रहता था। उस गाथापति में आगे कहे जाने वाली विशेषताएं थीं--
'तत्थ णं नालंदाए' त्यादि
ટીકાઈ–તે નાલન્દા નામના બાહ્યપ્રદેશમાં લેપ નામને ગાથાપતિ (ગૃહપતિ) રહેતે હતિ તે ગાથાપતિમાં આગળ કહેવામાં આવનારી વિશેષતાઓ હતી.
For Private And Personal Use Only