SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सेमयार्थबोधिनो टीका द्वि. श्रु. अ. ७ लेपगाथापतिवर्णनम् विहरइ, निग्गंथे पाक्यणे निस्तंकिए निकंखिए निवितिगिच्छे लढे गहियट्रे पुच्छियट्रे विणिच्छियढे अभिगहियट्रे अद्विमिजा पेमाणुरागरते, अयमाउसो ! निग्गंथे पावयणे अयं अहे अयं परमहे सेसे अणटे, उस्सियफलिहे अप्पावयद्वारे चियत्तंते उरप्पवेसे चाउद्दसटुमुदिट्रपुण्णमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहहिं सीलव्वयगुणविरमणएच्चक्खाणपोसहोववासहिं अपाणं भावेमाणे एवं च णं विहरइ ॥सू० २॥६९॥ छाया- तस्यां खलु नालन्दायां बाह्यायां लेपो नाम गाथापतिरासीत् । आढ्यो दीप्तो वित्तो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः, बहुधनबहु. जातरूपरजतः, आयोगप्रयोगसम्प्रयुक्तः, विक्षिप्तपचुरभक्तपानो बहुदासीदासगोम. हिषगवेलकपभूतः बहुजनस्य अपरिभूतथाऽप्यासीत् । स खलु लेपो नाम गाथा. पतिः श्रमणोपासकश्वाऽपासीत्, अभिगतजीवाऽजोबो यावद् विहरति । निग्रन्थे प्रवचने निःशङ्कितः निष्काशितः निर्विचिकित्सा-लब्धार्थः-गृहीतार्थ:-पृष्टार्थ:विनिश्चितार्थ:-अभिगृहीतार्थ:-अस्थिमज्ज-प्रेमाऽनुरागरक्तः, इदमायुष्मन् ! नैन्य प्रवचनम्, अयमर्थ:-अयं परमार्यः शेषोऽनर्थ:-उच्छ्तिफलक अपावृतद्वार:-अत्यतान्तःपुरमवेशः चतुर्दश्यष्टम्युददृष्टा पूर्णिमासु प्रतिपूर्ण पौषधं सम्यगनुपाळयन् श्रमणान् निर्ग्रन्थान् तथाविधेन एषणीयेन अशनपानखाधस्वाधेन पतिलाभयन, बहुभिः शीलवतगुणविरमणपत्याख्यानपौषधोपनासै रात्मानं भावयन एवं च खल्लु विहरति ।मु०२-६९॥ टीका-'तस्थ णं' तस्यां यस्या वर्णनमनुपदमेव कृतं तस्याम् 'नालंदाए बाहिरियाए' नालन्दायां बाह्यायाम् 'लेवे नाम गाहावाई होत्या' लेपो नामा गाया 'तत्य णं नालंदाए' इत्यादि। टीकार्थ-उस नालन्दा नामक बाह्य प्रदेश में लेप नामक गाथा पति (गृहपति) रहता था। उस गाथापति में आगे कहे जाने वाली विशेषताएं थीं-- 'तत्थ णं नालंदाए' त्यादि ટીકાઈ–તે નાલન્દા નામના બાહ્યપ્રદેશમાં લેપ નામને ગાથાપતિ (ગૃહપતિ) રહેતે હતિ તે ગાથાપતિમાં આગળ કહેવામાં આવનારી વિશેષતાઓ હતી. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy