SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् इति वा, चतुष्कोण इत्यर्थः 'आयएइ वा, छलंसिएइ वा, अलुसेइ वा' आयतो दीर्घ इति वा, षडल इति वा, अष्टास्रः, अष्ट कोण इति वा । 'किण्हेइ वा, नीलेइ वा कृष्ण इति वा, नील इति वा, 'लोहिएइ वा, हालिदेइ वा, मुकिल्लेइ वा' लोहित इति वा, हारिद इति वा, शुक्ल इति वा, 'सुम्मिगंधेदवा, दुभिगंधे वा' सुरभिगन्ध इति वा, दुरभिगन्ध इति वा, तित्तेवा, कटुएइ वा' तिक्त इति वा, कटुक इति वा, कसाएइ वा, अंबिलेइ वा, महुरेइ वा' कषाय इति वा, अम्ल. इति वा, मधुर इति वा, 'कक्खडेइ वा मउएइ वा' कर्कश इति वा मृदुक इति वा 'गरुएइ वा, लहुएइ वा' गुरुक इति वा, लघुक इति वा, 'सीएइवा, उसिणेइ वा' शीत इति वा, उष्ण इति वा, 'गिद्धेइ वा, लुक्खेइ वा' स्निग्ध इति वा, रूक्षइति वा। अयमात्मा दीर्घादिविशेषणेषु कीशविशेषणवान् ? । एवं कृष्णादि पश्चवर्णेषु कीहग्वणवान् ?। द्विविध गन्धयोः कीदृग् गन्धवान् ? तिक्तादिपश्चरसेषु कीडग् रसवान ? कर्कशायष्टस्पशेषु कोहक स्पर्शवान् आत्मा ? इति न ज्ञायते अतहै ? नीला है, लाल है, पीला है, वेत है, अर्थात् किस रंग का है? या सुगंध वाला है या दुर्गंध वाला है ? तिक्त है, कटुक है, कसैला है, खट्टा है, मीठा है अर्थात् अमुक रस वाला है ? कठोर है, कोमल है भारी है, हल्का है, शीत है, उष्ण है, चिकना है, रूखा है अर्थात् अमुक स्पर्श वाला है, इस प्रकार वे आत्मा को दिखलाते! किन्तु वे दिखला नहीं सकते, अतएव शरीर से भिन्न आत्मा नहीं हैं । तात्पर्य यह है कि यदि आत्मा का पृथक् अस्तित्व होता तो उसमें कोई आकार, वर्ण, गंध, रस और स्पर्श होता और इस कारण हमारी कोई इन्द्रिय उसको ખૂણાઓવાળે છે, અથવા કેવા આકારવાળે છે? કાળે છે, નલ છે, લાલ છે, પીળે છે, સફેદ છે, અર્થાત્ કેવા પ્રકારના રંગવાળે છે? સુંગધ. વાળે છે? કે દુર્ગધ વાળે છે? તીઓ છે? કઇ છે? કષાય-તરે છે? ખાટે છે? મીઠે છે? અર્થાત્ કેવા પ્રકારના રસવાળે છે? કઠોર છે? કેમ मारे १ १ छे यि। छ १ ३१-५२५. ચડે છે? અર્થાત્ અમુક સ્પર્શવાળે છે, તે રીતે તેઓ આત્માને બતાવત પરંતુ તેઓ બતાવી શકતા નથી. તેથી જ શરીરથી જુદે આત્મા નથી. तम मान . કહેવાનું તાત્પર્ય એ છે કે–જે આત્માનું અસ્તિત્વ શરીરથી જ હેત તે તેમાં કોઈ આકાર, વર્ણ, ગંધ, રસ અને સ્પર્શ હેત જ અને તેથી અમારી કંઈ પણ ઈન્દ્રિય તેને જાણી લેત, પરંતુ તે ઈન્દ્રિયને ગોચર For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy