SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतास्त्र णापि च 'एगमेग' एकैकमपि 'पाणं' प्राण-पाणिनम् 'हणता' नन्-मारयन् तिष्ठति से पुरिसे' सः पुरुषः 'अणज्जे आहिए' अनार्य आख्यातः-कथित:एकमपि पाणिनं वर्ष यावद् जीविकाथ यो मारयति सोऽनार्य आख्यायते 'तारिसे केवलिणो ण भवंति' तादृशाः केवलिनो न भवन्ति एतादृशपुरुषाणा केवलज्ञानप्राप्तिनं भवति । साधुव्रते सर्व सहमानानां मध्यतो य एकमपि पाणिनं हन्ति स केवलज्ञानाऽनधिकारीति ने तावत्, प्रत्युताऽनार्यभार स्यादिति ॥५४॥ मूत्रम्-बुद्धस्स आणाए इमं समाहि, अस्सि सुठिच्चा तिविहेण ताई। तरिउं समुदं व महाभवाघ, ... आयाणवं धम्ममुदाहरेज्जा ॥५५॥त्तिबेमि॥ छाया-बुद्धस्याज्ञयेमं समाधिमस्मिन् मुस्थाय त्रिविधेन त्रायी। - तरितुं समुद्रमिव महामवौघमादानवान् धर्ममुदाहरेत् इनि ब्रवीमि।५५। का हनन करते हैं, वे अनार्य कहे गए हैं। ऐसे पुरुष केवलज्ञान प्राप्त नहीं कर सकते। तात्पर्य यह है कि साधुव्रत अंगीकार करने पर समस्त प्राणियों की पूर्णरूप से हिंसा का त्याग किया जाता है । ऐसी स्थिति में जो एक भी प्राणी का वध करता है, वह केवलज्ञान तो क्या प्राप्त कर सकेगा, आर्य भी नहीं है, अनार्य है ॥५४॥ 'बुद्धस्त आणाए' इत्यादि। शब्दार्थ-'बुद्धस्स-बुद्रस्य' परिज्ञाततत्व भगवान् महावीर की 'आणाए-आज्ञया' आज्ञामें 'इमं समाहि-इमं समाधि' इस समाधिको प्राप्त करके जो 'अस्ति-अस्मिन्' इस समाधि में 'सुठिच्चा-सुस्थित्वा' કરે છે, તેઓ અનાથે કહેવાય છે. એ પુરૂષ કેવળજ્ઞાન પ્રાપ્ત કરી શકતો નથી. કહેવાનું તાત્પર્ય એ છે કે–સાધુવ્રત સ્વીકારીને સઘળા પ્રાણિની હિંસાને પૂર્ણ રીતે ત્યાગ કરવામાં આવે છે. આ સ્થિતિમાં જે એક પણ પ્રાણિને વધ કરે છે, તે કેવળજ્ઞાન તે શું પ્રાપ્ત કરી શકે છે તે આર્યજ નથી પણ અનાય જ છે. ૫૪ 'बुद्धस्स आणाए' या Avat --बुद्धस्स-बुद्धस्य' तपने सारी श स छ, मेवा भावान महावनी 'भाणाए-आज्ञया' माथी 'इमं समाहि-इमं समाधिम्' । समाधिन 2.1 अरीन रे अस्वि-अस्मिन्' मा समाधिमा 'सुठिचा For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy