________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्ग दयट्टयाए' हस्तिनापसाः कथयन्ति यद्वयं शेषागां जीवसङ्घानां दयार्थाय 'संवच्छरेणावि य चाणेण एगमेगं महागयं तु मारेउ' संवत्सरेणापि बाणेन-एकैकमहा गजं तु मारयित्वा 'वासं' वर्षे यावत् 'वित्ति' वृत्ति-जीवनयात्रासम्पादयित्री जीविकाम् । यदि-'पकप्पयामों' प्रकल्पयामः, अन्यजीवरक्षणार्थ मेकमेव हस्तिनं यदि व्यापाद्य तन्मांसमजाऽमृग्भिवर्षमेकं हि यावज्जीवामः, न दोषमाजो भवतां मतेऽपीति ध्वनिः ॥५२॥ मलम्-संवच्छरेणावि य एगमेगं, पाणं हंगता अणियत्तदोसा। सेसाण जीवाण वहे ण लग्गा,
सिया य थीभं गिहिणोऽवि तम्हा ॥५३॥ छाया-संवत्सरेणापि चैकैकं पाणं घ्नन्तोऽनिवृत्तदोषाः ।
शेषाणां जीवानां वधे न लग्नाः स्युश्च स्तोक गृहिणोऽपि तस्मात् ॥५३॥ . इस बात को दिखलाने के लिए सूत्रकार कहते हैं-हम शेष जीवों की रक्षा करने के लिए एक वर्ष में सिर्फ एक स्थूलकाय हाथी को बाण से मार कर वर्ष पर्यन्त उससे अपना निर्वाह करते हैं। तात्पर्य इम कथन का यह है कि अन्य जीवों की रक्षा के लिए ही, सिर्फ एक ही हाथी को मारकर यदि उसके मांस, मज्जा रुधिर आदि से वर्ष पर्यन्त जीवनयापन करते हैं तो आपके मत के अनुसार भी हम दोष के पात्र नहीं हो सकते ॥५२॥ 'संवच्छरेणावि' इत्यादि।
शब्दार्थ-संसच्च्छरेणावि य संवत्सरेणापि च' -एकवर्ष में 'एग. मेगं पाणं हणता-इकैकं प्राणं नन्तः' एक ही प्राणी की हिंसा करने वाले
આ વાત બતાવતાં સૂત્રકાર કહે છે કે– અમે બાકીના છનું રક્ષણ કરવા માટે એક વર્ષમાં કેવળ એક મહાકાય હાથીને બાણથી મારીને એક વર્ષ સુધી તેનાથી પિતાને નિર્વાહ કરીએ છીએ.
કહેવાનું તાત્પર્ય એ છે કે-બીજા જીવોની રક્ષા કરવા માટે જ કેવળ એકજ હાથીને મારીને જે તેના માંસ, મજજા, લેહી, વિગેરેથી આખા વર્ષ સુધી જીવન' નિર્વાહ કરીએ છીએ, તે તમારા મત પ્રમાણે પણ આ દુષપાત્ર કહેવાય નહીં પરા
'संवच्छरेणावि' छत्याहि
शहाथ---संवच्छरेणावि य-संवत्सरेणापि च' मे४ वर्षमा 'एगमे गं पाण 'हणंता-एकैकं प्राण घ्नन्तः' में प्राणिनी हिंसा ४२११॥ ५५ 'अणियंतदोसा
For Private And Personal Use Only