SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतास्त्रे कौणिकराज्यस्य यथा वर्णनं कृतम् 'जाव' यावत्, यावत्पदसंग्राह्यः पाठोऽत्र संग्रायः। पुन श्च-'पसंतडिंबडमरं रज्ज' प्रशान्तडिम्बडमरं राज्यम्, प्रशान्त डिम्बंस्वचक्रमयं डमरं-परचक्रभयं यस्मिन् तत्-तादृशं राज्यम् 'पसाहेमाणे' प्रसाधयन् 'विहरई' विहरति, यथोक्तविशिष्टविशेषणविशेषितं राज्य परिपालयन्नास्ते । 'तस्स णं रन्नो' तस्य खलु राज्ञः 'परिसा भवई' परिषद्भवति, तस्यां परिषदि वक्ष्यमाणा इमे सदस्या भवन्ति, तानेर नामग्राहं दर्शयति-'उग्गा उग्गपुत्ता' उग्रा उग्रपुत्रा भवन्ति, उग्रनामा वंशविशेषः तत्रोद्भवा उग्राः कथ्यन्ते, उग्रनामकवंशोद्भवा स्तत्पुत्राश्च सदस्या भवन्ति । तथा-'भोगा भोगपुत्ता' मोगा भोगपुत्राश्च 'इक्खागा इक्खागापुत्ता' इक्षाका इक्ष्वाकुपुत्राः ऋष मदेववंशीयाः। 'नाया नायपुत्ता' ज्ञाता:ज्ञातवंशीया स्तत्पुत्राश्च, 'कोरव्या कोरवपुत्ता' कौरव्याः कौरव्यपुत्राथ, 'भट्टा यहां राजा का समग्र वर्णन उसी प्रकार करना चाहिए जैसा औपपातिक सूत्र में कोणिक राजा का किया गया है। पुनः किस प्रकार का राज्य वहां कहा है ? जिसमें स्वचक्र और परचक्र का भय शान्त हो जाने के कारण रणभेरी बजाने की आवश्यक्ता ही नहीं रहती। वह राजा इस प्रकार के राज्य पर शासन करता हुआ विचरता है। ___ उस राजा की परिषद् होती है। उस परिषद् में जो सदस्य होते हैं, उनके नाम गिनाते हैं-उग्रवंशी, उग्रवंशियों के पुत्र भोगवंशी, भोग. वशियों के पुत्र, इसी प्रकार इक्ष्वाकु, इक्ष्वाकुपुत्र (ऋषभदेव के वंश परिवार वाले), ज्ञातवंशी, ज्ञातवंशियों के पुत्र, कौरववंशी, कौरववं. અહિયાં રાજાનું સઘળું વર્ણન જેમ પપાતિક સૂત્રમાં કેણિક રાજાનું વર્ણન કરવામાં આવ્યું છે, તે જ પ્રમાણે કરવું જોઈએ. ફરીથી ત્યાં કેવા પ્રકારનું રાજ્ય કહ્યું છે જેમાં સવ ચક અને પર ચકને ભય શાન્ત થઈ જવાને કારણે રણભેરી વગાડવાની જરૂરત જ રહેતી નથી. તે રાજા આવા પ્રકારના રાજ્યનું શાસન કરતે થકે વિચરે છે. તે રાજાની પરિષદુ હોય છે, તે પરિષદુમાં સભાજને-સદસ્ય હોય છે. તેઓના નામે આ પ્રમાણે છે. -ઉગ્રવંશી ઉગ્રવંશવાળાઓના પુત્ર (૧) ભેગવંશી -ભગવંશવાળાના પુત્ર () એજ પ્રમાણે ઈશ્વાકુ ઈફવાકુપુત્ર (૩) રાષભદેવના १२ परिवार , ज्ञात१२० (४) ज्ञात शवाणाना पुत्रो (५) १२३ १0 For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy