SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतास्त्रे कुब्जा भवन्ति । 'मुवन्ना वेगे-दुचना वेगे' सुवर्णा एके-दुर्गा एके, केचिद क्षत्रियाः, 'सुरुवा वेगे-दुरूवा वेगे' मुरूपा वा एके-दुरूपा वा एके-केषांचिद्रूपं कमनीयम् , केषांचिदकमनीयम् । गोत्रवर्गादिना विभिन्नजातीया मनुष्या इहलोके भवन्ति । तेसिं च णं मणुयाणं एगे राया भवई' तेषां पूर्वोक्तानाम्-अनेकभेदमिन्नानां मनुष्याणाम् , मध्ये 'एगे' एकः 'राया' राजा शासका 'भवइ' भवति, 'महयाहिमरंतमलयमंदरमहिंदसारे' महाहिमवन्मलयमन्दरमहेन्द्रसारो राजेति शेषः। स राजा हिमवान , हिममधानको गिरिः, मलयस्तन्नामा गिरिः, मन्दराचल:महेन्द्रो गिरिः एभ्यः समाना-विविधधातुविस्ताराभ्याम् । अथवा-हिमवदादि पर्वतवत्-दृढो महेन्द्रो देवराट् तद्वत् बलविभवाभ्याम्-अजितो राजा भाति । अचा विमुद्धरायकुलवंसप्पभूर' अत्यन्त विशुद्धराजकुलवंशमयतः। अत्यन्तं विशुदानि यानि राजकुलानि, तेषां वंशेऽन्वये प्रसूतिरुत्पत्तिर्यस्य स तथा। अन्तनिर्मलराजान्वयसमुत्पन्नः । 'निरंतररायलकवणविराइयंगवंगे' निरन्तरराजलक्षणविरा. बौने या कुबले भी होते हैं । कोई सुन्दर रूप वाले और कोई कुरूप होते हैं, अर्थात् किसी का वर्ण कमनीय और किसी का अकमनीय होता है। इस प्रकार गोत्र एवं वर्ण आदि के द्वारा भिन्न भिन्न प्रकार के मनुष्य इस लोक में निवास करते हैं । ___ उन मनुष्यों में कोई एक राजा होता है। वह राजा धातु और विस्तार की दृष्टि से हिमवान् पर्वत, मलय पर्वत, मन्दर पर्वत और महेन्द्र नामक पर्वत के समान होता है । अथवा हिमवान् पर्वत आदि के समान दृढ तथा महेन्द्र अर्थात् बल और वैभव में इन्द्र के समान प्रतापवान् होता है। अत्यन्त विशुद्ध राजकुलों की परम्परा में जन्मा होता है। उसके अंग प्रत्यंग राजा के चिह्नो से निरन्तर सुशोभित અથવા કુબડા પણ હોય છે. કેઈ રૂપથી સુંદર હોય છે, તે કોઈ કરૂપ હોય છે. અર્થાત્ કોઈને વર્ણ સુંદર વખાણવા યોગ્ય અને કોઈનું રૂપ અકસનીય અર્થાતુ મનને ન ગમે તેવું હોય છે. આ રીતે ગોત્ર અને વર્ણ વિગેરથી જુદા જુદા પ્રકારના મનુષ્ય આ લેકમાં નિવાસ કરે છે. તે મનુષ્યમાં કોઈ રાજા હોય છે. તે રાજા ધાતુ અને વિસ્તારની દ્રષ્ટિથી, હિમાલય પર્વત, મલયાચલ પર્વત, મન્દર (મેરૂ) પર્વત અને મહેન્દ્ર નામના પર્વતની સરખા હોય છે. અથવા હિમાલય પર્વત વિગેરેની સરખા દઢ (મજબૂત) તથા મહેન્દ્ર અર્થાત્ બળ અને વૈભવમાં ઈન્દ્રની સરખા પ્રતાપવાનું હોય છે. આથત વિશદ્ધ રાજકુળની પરંપરામાં જન્મેલા હોય છે. તેના અંગ પ્રત્યંગ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy