SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२६ सुपतास्त्रे , टीका--'माया व लोभे वा णत्थि' माया वा लोभी वा नास्ति, ‘एवं सन्न' एवं संज्ञाम्-बुद्धिम् ‘ण गिवे ए' न निवेशयेत्-न कुर्यात्, किन्तु-'माया व लोभे वा अस्थि एवं सन्नं णिवेसए' माया वा लोभो वाऽस्तीत्येवं संज्ञाम्-एवमेव बुद्धि निवेशयेत्-व्यवहरेत् । केचन-मायालोभयोः सत्वं नाऽभ्युपगच्छन्ति, तन्न सम्यक् । सः प्राणिभिरनुभूयमान योरनयोः प्रत्याख्यातुमशक्यत्वात् । अनुभूयमान. स्याऽपि सद्वस्तुनोऽालापमिलापे घटादीनामपि सत्त्वं न सेत्स्यति । अतो मायालोभयोः सद्भावमेव मन्येत, इत्यनुमोदन्ते जेना इति ॥२१॥ मूलम्-त्थि पेज्जेब दोसे वा, जेवं सन्नं णिवेसए। . अस्थि पेज्जे व दोसे वा, एवं सन्नं णिवेसए ॥२२॥ . छाया---नास्ति प्रेम च द्वेषो बा, नैवं संज्ञां निवेशयेत् । ___ अस्ति भेम च द्वेषो वा, एवं संज्ञां निवेशयेत् ।।२२।। टीकार्थ--माया नहीं है, लोभ नहीं है, इस प्रकार की बुद्धि धारण न करे । किन्तु माया और लोभ है, ऐसी बुद्धि धारणकरे । कोई माया और लोभ की सत्तो स्वीकार नहीं करते, परन्तु यह ठीक नहीं है। प्रत्येक प्राणी के अनुभव में आने वाले माया एवं लोभ का निषेध नहीं किया जा सकता। अनुभव में आने वाली वस्तु का भी यदि अपला (छिपाना) किया जाएगा तो घट आदि की सत्ता भी सिद्ध नहीं होगी। अतः माया और लोभ का अस्तित्व स्वीकार करना चाहिए ॥२१॥ _ 'णत्यि पेज्जे व दोसे वा' इत्यादि । शब्दार्थ--‘णत्यि पेज्जे व दोसे बा-नास्ति प्रेम च द्वेषो वा' प्रेम अर्थात् राग और द्वेष नहीं है 'णेवं सन्न निवेसए-नैव संज्ञां निवेशयेत्' ટકાથે--માયા નથી, અને લેભ પણ નથી, આવા પ્રકારની બુદ્ધિ ધારણ ન કરે. પરંતુ માયા અને લેભ છે. એવા પ્રકારની બુદ્ધિ ધારણ કરે કઈ કઈ મતવાળાએ માયા અને લેભની સત્તાને સ્વીકાર કરતા નથી. પરંતુ તે બરાબર નથી. દરેક પ્રાણિના અનુભવમાં આવવાવાળા માયા અને લેભને નિષેધ કરી શકાય તેમ નથી. અનુભવમાં આવનારી વસ્તુને પણ જે અપલાપ (છુપાવવું) કરવામાં આવશે તે ઘટ વિગેરેની સત્તા પણ સિદ્ધ થશે નહીં તેથી માયા અને લેભના અસ્તિત્વને સ્વીકાર કરે જોઈએ. સૂ૦૨૧ 'णत्थि पेज्जेव दोसे वा' त्यात शाय-'णत्थि पेज्जे व दोसे वा-नास्ति प्रेम च द्वेषो वा' प्रेम अर्थात् २॥ सन द्वेष नथी. 'णेव सन्नं निवेसए-नैव सज्ञां निवेशयेत्' मे प्रमाणुनी समry पादि। For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy