________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् ४१ सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिस आसीविसे पुरिसवरपॉडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइण्णे बहुधण बहुजायरूवरयए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलप्पभूए पडिपुण्णकोसकोट्रागारा उहागारे बलवं दुब्बलपच्चामित्त ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तु निहयसनु मलियसत्तु उद्धियसनु निज्जियसत्तु पराइयसनु ववगयदुभिक्खं मारिभय विप्पमुकं रायवन्नओ जहा उववाइए जाव वसंतडिंबडमरं रज्जं पसाहेमाणे विहरइ । तस्स ण रन्नो परिसा भवह उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागा इक्खागपुत्ता नाया नायापुत्ता कोरव्वा कोरवपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लच्छई लेच्छइपुत्ता पसत्थारो पसत्थपुत्ता सेणावई सेणावइपुत्ता । तेसिं
भवइ कामं तं समणा वा माहणा वा संपहारिसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो ते एवमायाणह भयंतारो जहा मए एस धम्मे सुयक्खाए सुपन्नत्ते भवइ, तं जहा-उर्दू पायतला अहे केसग्गमत्थया तिरियंतयपरियंते जीवे एस आयापज्जवे कसिणे एस जीवे जीवइ एस मए णो जीवइ, सरीरे धरमाणे धरइ विणटुंमि य णो धरइ, एयंतं जीवियं भवइ, आदहणाए
For Private And Personal Use Only