SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.५ आचारश्रुतनिरूपणम् ४८३ सर्वे भव्यजीवाः सिद्धिं गमिष्यन्ति कालक्रमेण, तदा-सर्वेषु मुक्तेषु कालस्याऽनाधनन्तत्वात्ततो जगज्जीवविरहितं स्यात् । ‘सने पाणा' सर्वे प्राणाः पाणिनः यावज्जीवाः (अणेलिप्सा) अनीदृशाः-विसदृशाः विभिन्ना इति यावत् । (गठियावा) ग्रन्थिका रा (भविरसंति) भविष्यन्ति-प्रन्थिकर्म तद्वन्तः सर्वे जीवा भविष्यन्ति । बद्धा एव स्थास्यन्ति इत्यर्थः । (सासयंति व णो वए) शाश्वा इति नो वदेत्, सर्वे जोवा मुक्ता भविष्यन्ति तदा जगदुच्छिन्नं स्यात्, जीवरहितत्वात् । अथवा सर्वे बद्धा एक स्थास्यन्ति तीर्थ कराः सर्वदा स्थास्यन्त्येव इत्येकान्तवचनं नो वक्तव्यमिति ॥१॥ टीका-'सत्यारों' शास्तारः भव्याश्च 'समुच्छिहिति' समुच्छेत्स्यन्तिउच्छेदं कर्मबन्धनराहित्य प्राप्स्यन्ति सर्वभव्यानां मुक्तिगमनेन भव्यशून्यो लोकः स्यादिति, एवम् 'सासयं तिव' शाश्वता:-नित्याः सर्वदा अवस्थायिन एव भरिप्यन्ति इत्यपि 'नो वए' नो वदेत् तथा-'सव्वे पाणा' सर्वे प्राणाः जीवाः 'अणे. अनुयायी भव्य जीव उच्छेद को प्राप्त होंगे अर्थात् कालाक्रम से सभी मुक्ति प्राप्त कर लेगे। सब के मुक्त हो जाने पर जगत् जीवों से अर्थात् भव्य जीवों से रहित हो जायगा, क्योंकि काल की आदि और अन्त नहीं है । अथवा सभी जीव परस्पर विसदृश हैं, सभी जीव कर्मों से बद्ध ही रहेंगे, सब जीव शाश्वत ही हैं, ऐसा नहीं कहना चाहिए। यदि सब जीव मुक्त हो जाएं तो जगत् जीवशून्य होने से जगत् ही नहीं रहेगा अतएव ऐसा कहना उचित नहीं है। ऐसा भी नहीं कहना चाहिए कि सभी जीव कर्मबद्ध ही रहेंगे अथवा तीर्थंकर सदैव स्थित रहेंगे। यह सब एकान्त वचन मिथ्या हैं ॥४॥ टीकार्थ-तीर्थ कर और भव्य जीव उच्छेद को प्राप्त हो जाएंगे अर्थात् कर्मवन्धन से रहित होकर मोक्ष में चले जाएंगे, तब यह लोक भव्य. जीवों से शून्य हो जाएगा। अथवा तीर्थंकर और सब भव्य जीव सदैव અનયાયી ભવ્ય જીવ ઉદને પ્રાપ્ત થશે. અર્થાત્ કાલકમથી બધા જ મુક્તિ પ્રાપ્ત કરી લેશે બધા જ મુક્ત થયા પછી જગત્ જીવેથી અર્થાત ભવ્ય જીવથી પતિ બની જશે. કેમકે કાળની આદિ અને અન્ત નથી. બધા જ પરસ્પર વિસદેશ અથવા બધાજ જે કર્મોથી બદ્ધ જ રહેશે. બધા જ જીવે શાશ્વત જ છે. તેમ કહેવું ન જોઈએ. જે બધા જ જી મુક્ત થઈ જાય તે જગત જીવ શ થવાથી જગત જ નહીં રહે તેથી જ તેમ કહેવું ચગ્ય નથી. એમ પણ કહેવું ન જોઈએ કે બધા જ કર્મબદ્ધ જ રહેશે. અથવા તીર્થકર સદા કાયમ જ રહેશે. આ બધા એકાન્ત વચને મિથ્યા છે. જો ? ' ટીકાળું–તીર્થકર અને ભવ્ય જીવે ઉદને પ્રાપ્ત થઈ જશે અર્થાત કર્મના બંધ વિનાના થઇને મેક્ષમાં જશે. ત્યારે આ લેક ભવ્ય છે For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy