SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे 'जूरणयाए तिषणयाए पिट्टण गार परितपणयाए' जूरणत या तेपनतया पिहनत या परितापनतया ते दुक् वणसोयण जाव परितपण वहबंधणपरिकिले साओ' ते दुःखनश्रीचन यावत्सरितापनवधवन्धनपरिक्शेभ्यः तत्र-बधो मरणम्, बन्धनं रज्ज्यादिना 'अपडिविरया भवति' अपतिविरता भवन्ति, दुःखतया मरण दुःखरूपेग शोचनंदैन्यमापणम्, जूण-शोकातिरेकाच्छीरजीर्णतामापणम्, तेपनं-शोकातिरेकानश्रु बालादि क्षरणमापणम् , परितेपनं शरीरसन्तापः, यधपि असंशिजीवेषु मनोन भवति तथापि ते सर्वाने जीवान शोचन्ति-परितापयन्ति । यद्वा-सहैव शोक परितापपीडनमधवन्धनादिकं कुर्वन्तः पापकर्मभ्यो न निवृत्ताः, अपि तु-पाप कर्मणे निरता एव भान्तीति । 'इइ खच से असन्निगो वि सत्ता अहो नि पाणाइवार उवक्रवाइज्जति' इति-पूर्वोक्तपकारेण खल तेऽसंझिनोऽपि-संज्ञाप्रज्ञादिरहिता अपि सत्त्वाः-प्राणिनः पृथिवीकायिकादयः, निशम्-राबिन्दिवम् , माणातिपाते-जीवहिंसाकर्मणि विद्यमानाः प्राणातिपाते कर्तव्ये तद्योग्यतया तदसंपाप्तापि ग्रामघातकवदुपाख्यायन्ते । 'जाव अहोनिसि परिग्गहे उपक्वाइ जति' यावदहनिशं परिग्रहे विद्यमानाः उपाख्शायन्ते यावद्मिध्यादर्शनशल्ये उपाख्यायन्ते-कथ्यन्ते । संज्ञारहिता अपि दूरवर्तिनोऽपि सूक्ष्मतरा अपि माणाफिर भी वे प्राणियों, भूतो, जीवों और सत्त्वों को दुःख पहुंचाने, शोक उत्पन्न करने, झुगने, रुलाने, वधकरने, परिताप देने, या उन्हें एक ही माथ दःख, शोक संताप पीड़न वध, बंधन आदि करने के पापकर्म से विरत नहीं होते हैं, परन्तु पापकर्म में निरत (तत्पर) ही रहते हैं। इस प्रकार वे असंज्ञी एवं संझी प्रज्ञा आदि से रहित भी पृथ्वी. काधिक आदि प्राणी रातदिन प्राणातिगत में वर्तते हैं । वे चाहे दुसरे प्राणियों को न जानते हों तो भी ग्रामघातक के समानसिक कहलाते हैं। वे परिग्रह में यावत् मियादर्शनशल्य में अर्थात् मभी पापों में वर्तमान होते हैं। તે પણ તેઓ પ્રણિયે, ભૂલે, જી અને સને દુઃખ પોંચાડવા માટે શાક ઉત્પન્ન કરવા, ઝરાવવા, રડાવવા, વધ કરવા, પરિતાપ પહોંચાડવા અથવા તેમને એકી સાથે જ દુઃખ શોક, સંતાપ, પીડન, બંધન વિગેરે કરવાના પાપકર્મથી વિરત થતા નથી. પરંતુ પાપકર્મમાં નિરત-તપર જ રહે છે. આ રીતે તે અસંસી અને સંજ્ઞા પ્રજ્ઞા વિગેરેથી રહિતપણ પ્રવીકાયિક વિગેરે પ્રાણી દિવસરાત પ્રાણાતિપાતમાં વર્તતા રહે છે. તેઓ ચાહે બીજા પ્રાણિ ચોને ન જાણતા હોય, તે પણ ગામવાતક પ્રમાણે જ હિંસક કહેવાય છે. તેઓ પરિગ્રહમાં યાવત્ મિથ્યાદર્શનશલ્યમાં અર્થાત્ સઘળા પાપમાં વર્તમાન હોય છે, For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy