________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका वि.व. अ. ४ प्रत्याख्यानक्रियोपदेशः
छाया-आचार्य आह-तत्र खलु भगाता द्वौ दृष्टान्तौ प्रज्ञप्तौ तद्यथा-संजिदृष्टान्तश्चाऽसंशिष्टान्तश्च, स कः संज्ञिदृष्टान्तः। ये इमे संक्षिपश्चेन्द्रियाः पर्या. स्तकाः, एतेषां खलु षड्जीवनिकायान् प्रतीत्य, तद्यथा-पृथिवीकार्य यावत् त्रस. कायम् । स एकतयः पृथिवी कायेन कस्यं करोति अपि कारयत्यपि, तस्य खल्वे भवति । एवं खल्वहं पृथित्रीकायेन कृत्यं करोम्यपि कास्याम्यपि नो चैव खेल तस्यैवं भाति, अनेन वाऽनेन वा, स एतेन पृथिवीकायेन कृत्यं करोस्यपि-कारयत्यपि स खलु ततः पृथिवीकायादसयताऽविरताऽपतिहताऽपत्याख्यातपाप कर्मा चापि भवति । एवं यावत् त्रसकायेषपि भणितव्यम् । स एकतयः पहः जीवनिकायैः कृत्यं करोयपि कारयत्यपि तस्य खल्वेवं भाति । एवं खलु षड् जीवनिकायैः कृत्यं करोम्यपि कारयाम्यपि नो चाखल तस्यैवं भवति, एभिवाएभिवा, स च तैः षभिर्जीवनिकयैः कृत्यं करोत्यपि कारयत्यपि । स च तेभ्यः पडू जीवनिकायेभ्योऽसंयताऽविरताऽप्रतिहताऽप्रत्याख्यातपापकर्मा । तद्यथा पाणा तिपाते यावद् मथ्यादर्शनशल्ये। एष खलु भगवता आख्यातोऽसंयतोऽविरतोऽ. प्रत्याख्यातपापकर्मा स्वप्नमप्यपश्यन् पापं च कर्म स करोति तदेतत् संझिदृष्टान्तः । स. कोऽसंज्ञिदृष्टान्तः ? ये इमे असंझिनः प्राणाः तद्यथा-पृथिवीकायिका याबद्वनस्पतिकायिकाः षष्ठा एकतये त्रसाः प्राणाः । येषां नो तर्क इति वा. संज्ञा इति चा, प्रज्ञा इति वा, मन इति वा, वाग्वा, सायं वा कर्तुमन्यै वा कारयितुं कुर्वन्तं वा समनुज्ञातुम्, तेऽपि खलु बालाः । सर्वेषां प्राणानां यावत्सर्वेषां सत्यानां दिवा वा, रात्रौ वा, सुप्ता वा, जाग्रतो वा, अमित्रभूता मिथ्यासंस्थिताः, नित्यं. प्रशठव्यतिपातचित्तदण्डाः। तद्यथा-माणातिपाते यावद् मिथ्यादर्शनशल्ये । इत्येवं यावत्-नो चैव मनो नो चैव वाक् पाणानां यावत् सत्यानां दुःखनतयाशोचनतया जूरणतया-तेपनतया-पिट्टनतया-परितापनतया ते दुःखनशोचन यावत्परितापनवधबन्धनपरिक्लेशेभ्योऽपतिविरता भवन्ति । इति खलु तेऽसंज्ञि. नोऽपि सत्ताः अहर्निशं प्राणातिपाते उपाख्यायन्ते यावदहनिशं परिग्रहे-उपा ख्यायन्ते यावद् मिथपादर्शन शल्ये-उपारू गायन्ते (एवं भूतो वादी) सर्वयोनिकाः अपि खलु सत्याः संज्ञिनो भूत्वाऽसंज्ञिनो भवन्ति । असंझिनो भूत्वा संज्ञिनो भवन्ति । भूत्वा संझिनोऽथवाऽसंज्ञिनस्तत्र तेऽविविच्याऽविध्याऽसमुच्छिद्याऽननुता. प्याऽसंज्ञिकायात् वा संज्ञकायं सकामन्ति । संज्ञिकायाद्वाऽसंज्ञिकायं संक्रामन्ति । संज्ञिकायाद्वा संज्ञिकार्य संक्रामनि। असंज्ञिकायाद्वाऽसंज्ञकायं संक्रामन्ति । ये एते संझिनो वाऽसंझिनो वा, सर्वे ते मिथ्याचाराः नित्यं प्रशठव्यतिपातचित्त
स० ५८
For Private And Personal Use Only